Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभूषणवन्त्

विभूषणवन्त् /vibhūṣaṇavant/ украшенный; нарядный

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhūṣaṇavānvibhūṣaṇavantauvibhūṣaṇavantaḥ
Gen.vibhūṣaṇavataḥvibhūṣaṇavatoḥvibhūṣaṇavatām
Dat.vibhūṣaṇavatevibhūṣaṇavadbhyāmvibhūṣaṇavadbhyaḥ
Instr.vibhūṣaṇavatāvibhūṣaṇavadbhyāmvibhūṣaṇavadbhiḥ
Acc.vibhūṣaṇavantamvibhūṣaṇavantauvibhūṣaṇavataḥ
Abl.vibhūṣaṇavataḥvibhūṣaṇavadbhyāmvibhūṣaṇavadbhyaḥ
Loc.vibhūṣaṇavativibhūṣaṇavatoḥvibhūṣaṇavatsu
Voc.vibhūṣaṇavanvibhūṣaṇavantauvibhūṣaṇavantaḥ


f.sg.du.pl.
Nom.vibhūṣaṇavatāvibhūṣaṇavatevibhūṣaṇavatāḥ
Gen.vibhūṣaṇavatāyāḥvibhūṣaṇavatayoḥvibhūṣaṇavatānām
Dat.vibhūṣaṇavatāyaivibhūṣaṇavatābhyāmvibhūṣaṇavatābhyaḥ
Instr.vibhūṣaṇavatayāvibhūṣaṇavatābhyāmvibhūṣaṇavatābhiḥ
Acc.vibhūṣaṇavatāmvibhūṣaṇavatevibhūṣaṇavatāḥ
Abl.vibhūṣaṇavatāyāḥvibhūṣaṇavatābhyāmvibhūṣaṇavatābhyaḥ
Loc.vibhūṣaṇavatāyāmvibhūṣaṇavatayoḥvibhūṣaṇavatāsu
Voc.vibhūṣaṇavatevibhūṣaṇavatevibhūṣaṇavatāḥ


n.sg.du.pl.
Nom.vibhūṣaṇavatvibhūṣaṇavantī, vibhūṣaṇavatīvibhūṣaṇavanti
Gen.vibhūṣaṇavataḥvibhūṣaṇavatoḥvibhūṣaṇavatām
Dat.vibhūṣaṇavatevibhūṣaṇavadbhyāmvibhūṣaṇavadbhyaḥ
Instr.vibhūṣaṇavatāvibhūṣaṇavadbhyāmvibhūṣaṇavadbhiḥ
Acc.vibhūṣaṇavatvibhūṣaṇavantī, vibhūṣaṇavatīvibhūṣaṇavanti
Abl.vibhūṣaṇavataḥvibhūṣaṇavadbhyāmvibhūṣaṇavadbhyaḥ
Loc.vibhūṣaṇavativibhūṣaṇavatoḥvibhūṣaṇavatsu
Voc.vibhūṣaṇavatvibhūṣaṇavantī, vibhūṣaṇavatīvibhūṣaṇavanti





Monier-Williams Sanskrit-English Dictionary

 विभूषणवत् [ vibhūṣaṇavat ] [ vi-bhūṣaṇa--vat m. f. n. adorned , decorated Lit. Mṛicch.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,