Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साहित्यदर्पण

साहित्यदर्पण /sāhitya-darpaṇa/ n. «Зеркало поэзии» — назв. произведения, относящегося к XV в.

существительное, м.р.

sg.du.pl.
Nom.sāhityadarpaṇaḥsāhityadarpaṇausāhityadarpaṇāḥ
Gen.sāhityadarpaṇasyasāhityadarpaṇayoḥsāhityadarpaṇānām
Dat.sāhityadarpaṇāyasāhityadarpaṇābhyāmsāhityadarpaṇebhyaḥ
Instr.sāhityadarpaṇenasāhityadarpaṇābhyāmsāhityadarpaṇaiḥ
Acc.sāhityadarpaṇamsāhityadarpaṇausāhityadarpaṇān
Abl.sāhityadarpaṇātsāhityadarpaṇābhyāmsāhityadarpaṇebhyaḥ
Loc.sāhityadarpaṇesāhityadarpaṇayoḥsāhityadarpaṇeṣu
Voc.sāhityadarpaṇasāhityadarpaṇausāhityadarpaṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  साहित्यदर्पण [ sāhityadarpaṇa ] [ sāhitya-darpaṇa ] m. " mirror of composition " , N. of a treatise on literary or rhetorical composition by Viśvanātha-kavi-rāja (15th century A.D.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,