Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चतपस्

पञ्चतपस् /pañca-tapas/ предающийся покаянию среди пяти огней (четырёх жертвенных костров, ориентированных на четыре страны света, и солнца сверху)

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcatapāḥpañcatapasaupañcatapasaḥ
Gen.pañcatapasaḥpañcatapasoḥpañcatapasām
Dat.pañcatapasepañcatapobhyāmpañcatapobhyaḥ
Instr.pañcatapasāpañcatapobhyāmpañcatapobhiḥ
Acc.pañcatapasampañcatapasaupañcatapasaḥ
Abl.pañcatapasaḥpañcatapobhyāmpañcatapobhyaḥ
Loc.pañcatapasipañcatapasoḥpañcatapaḥsu
Voc.pañcatapaḥpañcatapasaupañcatapasaḥ


f.sg.du.pl.
Nom.pañcatapasāpañcatapasepañcatapasāḥ
Gen.pañcatapasāyāḥpañcatapasayoḥpañcatapasānām
Dat.pañcatapasāyaipañcatapasābhyāmpañcatapasābhyaḥ
Instr.pañcatapasayāpañcatapasābhyāmpañcatapasābhiḥ
Acc.pañcatapasāmpañcatapasepañcatapasāḥ
Abl.pañcatapasāyāḥpañcatapasābhyāmpañcatapasābhyaḥ
Loc.pañcatapasāyāmpañcatapasayoḥpañcatapasāsu
Voc.pañcatapasepañcatapasepañcatapasāḥ


n.sg.du.pl.
Nom.pañcatapaḥpañcatapasīpañcatapāṃsi
Gen.pañcatapasaḥpañcatapasoḥpañcatapasām
Dat.pañcatapasepañcatapobhyāmpañcatapobhyaḥ
Instr.pañcatapasāpañcatapobhyāmpañcatapobhiḥ
Acc.pañcatapaḥpañcatapasīpañcatapāṃsi
Abl.pañcatapasaḥpañcatapobhyāmpañcatapobhyaḥ
Loc.pañcatapasipañcatapasoḥpañcatapaḥsu
Voc.pañcatapaḥpañcatapasīpañcatapāṃsi





Monier-Williams Sanskrit-English Dictionary
---

  पञ्चतपस् [ pañcatapas ] [ pañca-tapas ] n. (ibc.) the 5 fires (to which an ascetic who practices self-mortification exposes himself. viz. one fire towards each of the 4 quarters , and the sun overhead)

   [ pañcatapas ] m. f. n. sitting between the 5 fires Lit. Mn. vi , 23 ( cf. Lit. MWB. 30 n. 2)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,