Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रष्ठ

प्रष्ठ /praṣṭha/
1.
1) находящийся впереди
2) главный
3) лучший
2. m. вождь, предводитель

Adj., m./n./f.

m.sg.du.pl.
Nom.praṣṭhaḥpraṣṭhaupraṣṭhāḥ
Gen.praṣṭhasyapraṣṭhayoḥpraṣṭhānām
Dat.praṣṭhāyapraṣṭhābhyāmpraṣṭhebhyaḥ
Instr.praṣṭhenapraṣṭhābhyāmpraṣṭhaiḥ
Acc.praṣṭhampraṣṭhaupraṣṭhān
Abl.praṣṭhātpraṣṭhābhyāmpraṣṭhebhyaḥ
Loc.praṣṭhepraṣṭhayoḥpraṣṭheṣu
Voc.praṣṭhapraṣṭhaupraṣṭhāḥ


f.sg.du.pl.
Nom.praṣṭhīpraṣṭhyaupraṣṭhyaḥ
Gen.praṣṭhyāḥpraṣṭhyoḥpraṣṭhīnām
Dat.praṣṭhyaipraṣṭhībhyāmpraṣṭhībhyaḥ
Instr.praṣṭhyāpraṣṭhībhyāmpraṣṭhībhiḥ
Acc.praṣṭhīmpraṣṭhyaupraṣṭhīḥ
Abl.praṣṭhyāḥpraṣṭhībhyāmpraṣṭhībhyaḥ
Loc.praṣṭhyāmpraṣṭhyoḥpraṣṭhīṣu
Voc.praṣṭhipraṣṭhyaupraṣṭhyaḥ


n.sg.du.pl.
Nom.praṣṭhampraṣṭhepraṣṭhāni
Gen.praṣṭhasyapraṣṭhayoḥpraṣṭhānām
Dat.praṣṭhāyapraṣṭhābhyāmpraṣṭhebhyaḥ
Instr.praṣṭhenapraṣṭhābhyāmpraṣṭhaiḥ
Acc.praṣṭhampraṣṭhepraṣṭhāni
Abl.praṣṭhātpraṣṭhābhyāmpraṣṭhebhyaḥ
Loc.praṣṭhepraṣṭhayoḥpraṣṭheṣu
Voc.praṣṭhapraṣṭhepraṣṭhāni




существительное, м.р.

sg.du.pl.
Nom.praṣṭhaḥpraṣṭhaupraṣṭhāḥ
Gen.praṣṭhasyapraṣṭhayoḥpraṣṭhānām
Dat.praṣṭhāyapraṣṭhābhyāmpraṣṭhebhyaḥ
Instr.praṣṭhenapraṣṭhābhyāmpraṣṭhaiḥ
Acc.praṣṭhampraṣṭhaupraṣṭhān
Abl.praṣṭhātpraṣṭhābhyāmpraṣṭhebhyaḥ
Loc.praṣṭhepraṣṭhayoḥpraṣṭheṣu
Voc.praṣṭhapraṣṭhaupraṣṭhāḥ



Monier-Williams Sanskrit-English Dictionary
---

प्रष्ठ [ praṣṭha ] [ pra-ṣṭha ] m. f. n. (√ [ sthā ] ; cf. Lit. Pāṇ. 8-3 , 92) standing in front , foremost , principal , best , chief Lit. Ragh. Lit. Rājat.

[ praṣṭha ] m. a leader , conductor Lit. Kuval.

a species of plant Lit. L.

[ praṣṭhī ] f. the wife of a leader or chief Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,