Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अस्वस्थ

अस्वस्थ /asvastha/
1) нехороший
2) неблагополучный
3) нездоровый, больной

Adj., m./n./f.

m.sg.du.pl.
Nom.asvasthaḥasvasthauasvasthāḥ
Gen.asvasthasyaasvasthayoḥasvasthānām
Dat.asvasthāyaasvasthābhyāmasvasthebhyaḥ
Instr.asvasthenaasvasthābhyāmasvasthaiḥ
Acc.asvasthamasvasthauasvasthān
Abl.asvasthātasvasthābhyāmasvasthebhyaḥ
Loc.asvastheasvasthayoḥasvastheṣu
Voc.asvasthaasvasthauasvasthāḥ


f.sg.du.pl.
Nom.asvasthāasvastheasvasthāḥ
Gen.asvasthāyāḥasvasthayoḥasvasthānām
Dat.asvasthāyaiasvasthābhyāmasvasthābhyaḥ
Instr.asvasthayāasvasthābhyāmasvasthābhiḥ
Acc.asvasthāmasvastheasvasthāḥ
Abl.asvasthāyāḥasvasthābhyāmasvasthābhyaḥ
Loc.asvasthāyāmasvasthayoḥasvasthāsu
Voc.asvastheasvastheasvasthāḥ


n.sg.du.pl.
Nom.asvasthamasvastheasvasthāni
Gen.asvasthasyaasvasthayoḥasvasthānām
Dat.asvasthāyaasvasthābhyāmasvasthebhyaḥ
Instr.asvasthenaasvasthābhyāmasvasthaiḥ
Acc.asvasthamasvastheasvasthāni
Abl.asvasthātasvasthābhyāmasvasthebhyaḥ
Loc.asvastheasvasthayoḥasvastheṣu
Voc.asvasthaasvastheasvasthāni





Monier-Williams Sanskrit-English Dictionary

  अस्वस्थ [ asvastha ] [ a-sva-stha ] m. f. n. not in good health , sick , feeling uneasy Lit. Mn. vii , 226 Lit. MBh.

   not being firm in itself. Lit. MBh. xii , 276 ( Lit. Hit.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,