Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संबोधन

संबोधन /saṁbodhana/
1. пробуждающий
2. n.
1) пробуждение
2) познание
3) напоминание

Adj., m./n./f.

m.sg.du.pl.
Nom.sambodhanaḥsambodhanausambodhanāḥ
Gen.sambodhanasyasambodhanayoḥsambodhanānām
Dat.sambodhanāyasambodhanābhyāmsambodhanebhyaḥ
Instr.sambodhanenasambodhanābhyāmsambodhanaiḥ
Acc.sambodhanamsambodhanausambodhanān
Abl.sambodhanātsambodhanābhyāmsambodhanebhyaḥ
Loc.sambodhanesambodhanayoḥsambodhaneṣu
Voc.sambodhanasambodhanausambodhanāḥ


f.sg.du.pl.
Nom.sambodhanāsambodhanesambodhanāḥ
Gen.sambodhanāyāḥsambodhanayoḥsambodhanānām
Dat.sambodhanāyaisambodhanābhyāmsambodhanābhyaḥ
Instr.sambodhanayāsambodhanābhyāmsambodhanābhiḥ
Acc.sambodhanāmsambodhanesambodhanāḥ
Abl.sambodhanāyāḥsambodhanābhyāmsambodhanābhyaḥ
Loc.sambodhanāyāmsambodhanayoḥsambodhanāsu
Voc.sambodhanesambodhanesambodhanāḥ


n.sg.du.pl.
Nom.sambodhanamsambodhanesambodhanāni
Gen.sambodhanasyasambodhanayoḥsambodhanānām
Dat.sambodhanāyasambodhanābhyāmsambodhanebhyaḥ
Instr.sambodhanenasambodhanābhyāmsambodhanaiḥ
Acc.sambodhanamsambodhanesambodhanāni
Abl.sambodhanātsambodhanābhyāmsambodhanebhyaḥ
Loc.sambodhanesambodhanayoḥsambodhaneṣu
Voc.sambodhanasambodhanesambodhanāni





Monier-Williams Sanskrit-English Dictionary

---

  सम्बोधन [ sambodhana ] [ sam-bodhana ] m. f. n. (partly fr. Caus.) awaking , arousing Lit. MBh.

   perceiving , noticing , observing Lit. MBh.

   recognizing Lit. MaitrUp.

   the act of causing to know , reminding Lit. MBh. Lit. Hariv.

   calling to Lit. Pāṇ. 2-3 , 47

   the vocative case or its termination Lit. Siddh. Lit. Subh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,