Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वभक्ष

सर्वभक्ष /sarva-bhakṣa/ поедающий или пожирающий всё

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvabhakṣaḥsarvabhakṣausarvabhakṣāḥ
Gen.sarvabhakṣasyasarvabhakṣayoḥsarvabhakṣāṇām
Dat.sarvabhakṣāyasarvabhakṣābhyāmsarvabhakṣebhyaḥ
Instr.sarvabhakṣeṇasarvabhakṣābhyāmsarvabhakṣaiḥ
Acc.sarvabhakṣamsarvabhakṣausarvabhakṣān
Abl.sarvabhakṣātsarvabhakṣābhyāmsarvabhakṣebhyaḥ
Loc.sarvabhakṣesarvabhakṣayoḥsarvabhakṣeṣu
Voc.sarvabhakṣasarvabhakṣausarvabhakṣāḥ


f.sg.du.pl.
Nom.sarvabhakṣāsarvabhakṣesarvabhakṣāḥ
Gen.sarvabhakṣāyāḥsarvabhakṣayoḥsarvabhakṣāṇām
Dat.sarvabhakṣāyaisarvabhakṣābhyāmsarvabhakṣābhyaḥ
Instr.sarvabhakṣayāsarvabhakṣābhyāmsarvabhakṣābhiḥ
Acc.sarvabhakṣāmsarvabhakṣesarvabhakṣāḥ
Abl.sarvabhakṣāyāḥsarvabhakṣābhyāmsarvabhakṣābhyaḥ
Loc.sarvabhakṣāyāmsarvabhakṣayoḥsarvabhakṣāsu
Voc.sarvabhakṣesarvabhakṣesarvabhakṣāḥ


n.sg.du.pl.
Nom.sarvabhakṣamsarvabhakṣesarvabhakṣāṇi
Gen.sarvabhakṣasyasarvabhakṣayoḥsarvabhakṣāṇām
Dat.sarvabhakṣāyasarvabhakṣābhyāmsarvabhakṣebhyaḥ
Instr.sarvabhakṣeṇasarvabhakṣābhyāmsarvabhakṣaiḥ
Acc.sarvabhakṣamsarvabhakṣesarvabhakṣāṇi
Abl.sarvabhakṣātsarvabhakṣābhyāmsarvabhakṣebhyaḥ
Loc.sarvabhakṣesarvabhakṣayoḥsarvabhakṣeṣu
Voc.sarvabhakṣasarvabhakṣesarvabhakṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सर्वभक्ष [ sarvabhakṣa ] [ sárva-bhakṣa ] m. f. n. eating or devouring everything , omnivorous ( [ -tva ] n. ) Lit. MBh. Lit. R.

   being entirely eaten up Lit. ŚrS.

   [ sarvabhakṣā ] f. a she-goat Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,