Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधर

अधर /adhara/
1. cpv.
1) нижний
2) низший;
[drone1]अधरं कर्[/drone1] покорять, подчинять
2. вниз
3. n. низ, нижняя часть;
Abl. [drone1]अधराद्[/drone1] adv. внизу
4. m.
1) (нижняя) губа
2) pl. губы

Adj., m./n./f.

m.sg.du.pl.
Nom.adharaḥadharauadhare, adharāḥ
Gen.adharasyaadharayoḥadhareṣām
Dat.adharasmaiadharābhyāmadharebhyaḥ
Instr.adhareṇaadharābhyāmadharaiḥ
Acc.adharamadharauadharān
Abl.adharāt, adharasmātadharābhyāmadharebhyaḥ
Loc.adhare, adharasminadharayoḥadhareṣu
Voc.adharaadharauadharāḥ


f.sg.du.pl.
Nom.adharāadhareadharāḥ
Gen.adharasyāḥadharayoḥadharāsām
Dat.adharasyaiadharābhyāmadharābhyaḥ
Instr.adharayāadharābhyāmadharābhiḥ
Acc.adharāmadhareadharāḥ
Abl.adharasyāḥadharābhyāmadharābhyaḥ
Loc.adharasyāmadharayoḥadharāsu
Voc.adhareadhareadharāḥ


n.sg.du.pl.
Nom.adharamadhareadharāṇi
Gen.adharasyaadharayoḥadhareṣām
Dat.adharasmaiadharābhyāmadharebhyaḥ
Instr.adhareṇaadharābhyāmadharaiḥ
Acc.adharamadhareadharāṇi
Abl.adharāt, adharasmātadharābhyāmadharebhyaḥ
Loc.adhare, adharasminadharayoḥadhareṣu
Voc.adharaadhareadharāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adharamadhareadharāṇi
Gen.adharasyaadharayoḥadhareṣām
Dat.adharasmaiadharābhyāmadharebhyaḥ
Instr.adhareṇaadharābhyāmadharaiḥ
Acc.adharamadhareadharāṇi
Abl.adharāt, adharasmātadharābhyāmadharebhyaḥ
Loc.adhare, adharasminadharayoḥadhareṣu
Voc.adharaadhareadharāṇi


существительное, м.р.

sg.du.pl.
Nom.adharaḥadharauadhare, adharāḥ
Gen.adharasyaadharayoḥadhareṣām
Dat.adharasmaiadharābhyāmadharebhyaḥ
Instr.adhareṇaadharābhyāmadharaiḥ
Acc.adharamadharauadharān
Abl.adharāt, adharasmātadharābhyāmadharebhyaḥ
Loc.adhare, adharasminadharayoḥadhareṣu
Voc.adharaadharauadharāḥ



Monier-Williams Sanskrit-English Dictionary

धर [ adhara ] [ ádhara m. f. n. ( connected with [ adhás ] ) , lower , inferior , tending downwards

low , vile

worsted , silenced

[ adhara m. the lower lip , the lip

[ adharāt ] ind. abl. see s.v. below

[ adharasmāt ] ind. abl. below Lit. L.

[ adharā f. the lower region , nadir

[ adhara n. the lower part , a reply , pudendum muliebre Lit. L. ( Lat. (inferus) ) .






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,