Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राग्गमनवन्त्

प्राग्गमनवन्त् /prāggamanavant/ идущий вперёд

Adj., m./n./f.

m.sg.du.pl.
Nom.prāggamanavānprāggamanavantauprāggamanavantaḥ
Gen.prāggamanavataḥprāggamanavatoḥprāggamanavatām
Dat.prāggamanavateprāggamanavadbhyāmprāggamanavadbhyaḥ
Instr.prāggamanavatāprāggamanavadbhyāmprāggamanavadbhiḥ
Acc.prāggamanavantamprāggamanavantauprāggamanavataḥ
Abl.prāggamanavataḥprāggamanavadbhyāmprāggamanavadbhyaḥ
Loc.prāggamanavatiprāggamanavatoḥprāggamanavatsu
Voc.prāggamanavanprāggamanavantauprāggamanavantaḥ


f.sg.du.pl.
Nom.prāggamanavatāprāggamanavateprāggamanavatāḥ
Gen.prāggamanavatāyāḥprāggamanavatayoḥprāggamanavatānām
Dat.prāggamanavatāyaiprāggamanavatābhyāmprāggamanavatābhyaḥ
Instr.prāggamanavatayāprāggamanavatābhyāmprāggamanavatābhiḥ
Acc.prāggamanavatāmprāggamanavateprāggamanavatāḥ
Abl.prāggamanavatāyāḥprāggamanavatābhyāmprāggamanavatābhyaḥ
Loc.prāggamanavatāyāmprāggamanavatayoḥprāggamanavatāsu
Voc.prāggamanavateprāggamanavateprāggamanavatāḥ


n.sg.du.pl.
Nom.prāggamanavatprāggamanavantī, prāggamanavatīprāggamanavanti
Gen.prāggamanavataḥprāggamanavatoḥprāggamanavatām
Dat.prāggamanavateprāggamanavadbhyāmprāggamanavadbhyaḥ
Instr.prāggamanavatāprāggamanavadbhyāmprāggamanavadbhiḥ
Acc.prāggamanavatprāggamanavantī, prāggamanavatīprāggamanavanti
Abl.prāggamanavataḥprāggamanavadbhyāmprāggamanavadbhyaḥ
Loc.prāggamanavatiprāggamanavatoḥprāggamanavatsu
Voc.prāggamanavatprāggamanavantī, prāggamanavatīprāggamanavanti





Monier-Williams Sanskrit-English Dictionary

  प्राग्गमनवत् [ prāggamanavat ] [ prāg-gamana-vat ] m. f. n. having a forward motion , going forwards Lit. Vedântas.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,