Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्णनाभ

ऊर्णनाभ /ūrṇa-nābha/ m. паук

существительное, м.р.

sg.du.pl.
Nom.ūrṇanābhaḥūrṇanābhauūrṇanābhāḥ
Gen.ūrṇanābhasyaūrṇanābhayoḥūrṇanābhānām
Dat.ūrṇanābhāyaūrṇanābhābhyāmūrṇanābhebhyaḥ
Instr.ūrṇanābhenaūrṇanābhābhyāmūrṇanābhaiḥ
Acc.ūrṇanābhamūrṇanābhauūrṇanābhān
Abl.ūrṇanābhātūrṇanābhābhyāmūrṇanābhebhyaḥ
Loc.ūrṇanābheūrṇanābhayoḥūrṇanābheṣu
Voc.ūrṇanābhaūrṇanābhauūrṇanābhāḥ



Monier-Williams Sanskrit-English Dictionary

  ऊर्णनाभ [ ūrṇanābha ] [ ūrṇa-nābha ] m. " having wool on the navel " , a spider Lit. ŚvetUp.

   a particular position of the hands

   N. of a son of Dhṛita-rāshṭra Lit. MBh.

   of a Dānava Lit. Hariv.

   N. of a people g. [ rājaṇyādi ] Lit. Pāṇ. 4-2 , 53.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,