Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संविद्य

संविद्य /saṁvidya/ n. см. संविज्ञान 3)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃvidyamsaṃvidyesaṃvidyāni
Gen.saṃvidyasyasaṃvidyayoḥsaṃvidyānām
Dat.saṃvidyāyasaṃvidyābhyāmsaṃvidyebhyaḥ
Instr.saṃvidyenasaṃvidyābhyāmsaṃvidyaiḥ
Acc.saṃvidyamsaṃvidyesaṃvidyāni
Abl.saṃvidyātsaṃvidyābhyāmsaṃvidyebhyaḥ
Loc.saṃvidyesaṃvidyayoḥsaṃvidyeṣu
Voc.saṃvidyasaṃvidyesaṃvidyāni



Monier-Williams Sanskrit-English Dictionary
---

  संविद्य [ saṃvidya ] [ saṃ-vidya ] ( [ sáṃ- ] ) n. = [ saṃ-ví d ] 2 Lit. AV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,