Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विवक्षण

विवक्षण /vivakṣaṇa/ бродящий, пенящийся (о соме)

Adj., m./n./f.

m.sg.du.pl.
Nom.vivakṣaṇaḥvivakṣaṇauvivakṣaṇāḥ
Gen.vivakṣaṇasyavivakṣaṇayoḥvivakṣaṇānām
Dat.vivakṣaṇāyavivakṣaṇābhyāmvivakṣaṇebhyaḥ
Instr.vivakṣaṇenavivakṣaṇābhyāmvivakṣaṇaiḥ
Acc.vivakṣaṇamvivakṣaṇauvivakṣaṇān
Abl.vivakṣaṇātvivakṣaṇābhyāmvivakṣaṇebhyaḥ
Loc.vivakṣaṇevivakṣaṇayoḥvivakṣaṇeṣu
Voc.vivakṣaṇavivakṣaṇauvivakṣaṇāḥ


f.sg.du.pl.
Nom.vivakṣaṇāvivakṣaṇevivakṣaṇāḥ
Gen.vivakṣaṇāyāḥvivakṣaṇayoḥvivakṣaṇānām
Dat.vivakṣaṇāyaivivakṣaṇābhyāmvivakṣaṇābhyaḥ
Instr.vivakṣaṇayāvivakṣaṇābhyāmvivakṣaṇābhiḥ
Acc.vivakṣaṇāmvivakṣaṇevivakṣaṇāḥ
Abl.vivakṣaṇāyāḥvivakṣaṇābhyāmvivakṣaṇābhyaḥ
Loc.vivakṣaṇāyāmvivakṣaṇayoḥvivakṣaṇāsu
Voc.vivakṣaṇevivakṣaṇevivakṣaṇāḥ


n.sg.du.pl.
Nom.vivakṣaṇamvivakṣaṇevivakṣaṇāni
Gen.vivakṣaṇasyavivakṣaṇayoḥvivakṣaṇānām
Dat.vivakṣaṇāyavivakṣaṇābhyāmvivakṣaṇebhyaḥ
Instr.vivakṣaṇenavivakṣaṇābhyāmvivakṣaṇaiḥ
Acc.vivakṣaṇamvivakṣaṇevivakṣaṇāni
Abl.vivakṣaṇātvivakṣaṇābhyāmvivakṣaṇebhyaḥ
Loc.vivakṣaṇevivakṣaṇayoḥvivakṣaṇeṣu
Voc.vivakṣaṇavivakṣaṇevivakṣaṇāni





Monier-Williams Sanskrit-English Dictionary

---

विवक्षण [ vivakṣaṇa ] [ vi-vákṣaṇa ] m. f. n. (√ [ vakṣ ] ) swelling , exuberant (applied to the Soma) Lit. RV. ( Lit. Sāy. " gushing " , " spurting " or , bringing to heaven'= [ svarga-prāpaṇa-śīla ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,