Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्षौघ

वर्षौघ /varṣaugha/ (/varṣa + ogha/) m. проливной дождь, ливень

существительное, м.р.

sg.du.pl.
Nom.varṣaughaḥvarṣaughauvarṣaughāḥ
Gen.varṣaughasyavarṣaughayoḥvarṣaughāṇām
Dat.varṣaughāyavarṣaughābhyāmvarṣaughebhyaḥ
Instr.varṣaugheṇavarṣaughābhyāmvarṣaughaiḥ
Acc.varṣaughamvarṣaughauvarṣaughān
Abl.varṣaughātvarṣaughābhyāmvarṣaughebhyaḥ
Loc.varṣaughevarṣaughayoḥvarṣaugheṣu
Voc.varṣaughavarṣaughauvarṣaughāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वर्षौघ [ varṣaugha ] [ varṣaugha ] m. a torrent , sudden shower of rain Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,