Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उचथ्य

उचथ्य /ucathya/ достойный восхваления

Adj., m./n./f.

m.sg.du.pl.
Nom.ucathyaḥucathyauucathyāḥ
Gen.ucathyasyaucathyayoḥucathyānām
Dat.ucathyāyaucathyābhyāmucathyebhyaḥ
Instr.ucathyenaucathyābhyāmucathyaiḥ
Acc.ucathyamucathyauucathyān
Abl.ucathyātucathyābhyāmucathyebhyaḥ
Loc.ucathyeucathyayoḥucathyeṣu
Voc.ucathyaucathyauucathyāḥ


f.sg.du.pl.
Nom.ucathyāucathyeucathyāḥ
Gen.ucathyāyāḥucathyayoḥucathyānām
Dat.ucathyāyaiucathyābhyāmucathyābhyaḥ
Instr.ucathyayāucathyābhyāmucathyābhiḥ
Acc.ucathyāmucathyeucathyāḥ
Abl.ucathyāyāḥucathyābhyāmucathyābhyaḥ
Loc.ucathyāyāmucathyayoḥucathyāsu
Voc.ucathyeucathyeucathyāḥ


n.sg.du.pl.
Nom.ucathyamucathyeucathyāni
Gen.ucathyasyaucathyayoḥucathyānām
Dat.ucathyāyaucathyābhyāmucathyebhyaḥ
Instr.ucathyenaucathyābhyāmucathyaiḥ
Acc.ucathyamucathyeucathyāni
Abl.ucathyātucathyābhyāmucathyebhyaḥ
Loc.ucathyeucathyayoḥucathyeṣu
Voc.ucathyaucathyeucathyāni





Monier-Williams Sanskrit-English Dictionary

 उचथ्य [ ucathya ] [ ucathyá m. f. n. deserving praise Lit. RV. viii , 46 , 28

  [ ucathya m. N. of an Āṅgirasa (author of some hymns of the Ṛig-veda) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,