Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सेतर्

सेतर् /setar/ m.
1) тот, кто налагает оковы или заковывает
2) оковы; путы

Adj., m./n./f.

m.sg.du.pl.
Nom.setāsetārausetāraḥ
Gen.setuḥsetroḥsetṝṇām
Dat.setresetṛbhyāmsetṛbhyaḥ
Instr.setrāsetṛbhyāmsetṛbhiḥ
Acc.setāramsetārausetṝn
Abl.setuḥsetṛbhyāmsetṛbhyaḥ
Loc.setarisetroḥsetṛṣu
Voc.setaḥsetārausetāraḥ


f.sg.du.pl.
Nom.setrīsetryausetryaḥ
Gen.setryāḥsetryoḥsetrīṇām
Dat.setryaisetrībhyāmsetrībhyaḥ
Instr.setryāsetrībhyāmsetrībhiḥ
Acc.setrīmsetryausetrīḥ
Abl.setryāḥsetrībhyāmsetrībhyaḥ
Loc.setryāmsetryoḥsetrīṣu
Voc.setrisetryausetryaḥ


n.sg.du.pl.
Nom.setṛsetṛṇīsetṝṇi
Gen.setṛṇaḥsetṛṇoḥsetṝṇām
Dat.setṛṇesetṛbhyāmsetṛbhyaḥ
Instr.setṛṇāsetṛbhyāmsetṛbhiḥ
Acc.setṛsetṛṇīsetṝṇi
Abl.setṛṇaḥsetṛbhyāmsetṛbhyaḥ
Loc.setṛṇisetṛṇoḥsetṛṣu
Voc.setṛsetṛṇīsetṝṇi





Monier-Williams Sanskrit-English Dictionary

 सेतृ [ setṛ ] [ setṛ́ m. f. n. binding , fettering , a bond or binder Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,