Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

योगयात्रा

योगयात्रा /yoga-yātrā/ f. путь к йоге или глубокому сосредоточению; см. योग 14)

sg.du.pl.
Nom.yogayātrāyogayātreyogayātrāḥ
Gen.yogayātrāyāḥyogayātrayoḥyogayātrāṇām
Dat.yogayātrāyaiyogayātrābhyāmyogayātrābhyaḥ
Instr.yogayātrayāyogayātrābhyāmyogayātrābhiḥ
Acc.yogayātrāmyogayātreyogayātrāḥ
Abl.yogayātrāyāḥyogayātrābhyāmyogayātrābhyaḥ
Loc.yogayātrāyāmyogayātrayoḥyogayātrāsu
Voc.yogayātreyogayātreyogayātrāḥ



Monier-Williams Sanskrit-English Dictionary

---

  योगयात्रा [ yogayātrā ] [ yóga-yātrā ] f. the road or way to union with the Supreme Spirit , the way of profound meditation Lit. Bhartṛ.

   N. of an astrological wk. by Varāha-mihira

   of another wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,