Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सैरावन्त्

सैरावन्त् /sairāvant/ изобилующий пищей

Adj., m./n./f.

m.sg.du.pl.
Nom.sairāvānsairāvantausairāvantaḥ
Gen.sairāvataḥsairāvatoḥsairāvatām
Dat.sairāvatesairāvadbhyāmsairāvadbhyaḥ
Instr.sairāvatāsairāvadbhyāmsairāvadbhiḥ
Acc.sairāvantamsairāvantausairāvataḥ
Abl.sairāvataḥsairāvadbhyāmsairāvadbhyaḥ
Loc.sairāvatisairāvatoḥsairāvatsu
Voc.sairāvansairāvantausairāvantaḥ


f.sg.du.pl.
Nom.sairāvatāsairāvatesairāvatāḥ
Gen.sairāvatāyāḥsairāvatayoḥsairāvatānām
Dat.sairāvatāyaisairāvatābhyāmsairāvatābhyaḥ
Instr.sairāvatayāsairāvatābhyāmsairāvatābhiḥ
Acc.sairāvatāmsairāvatesairāvatāḥ
Abl.sairāvatāyāḥsairāvatābhyāmsairāvatābhyaḥ
Loc.sairāvatāyāmsairāvatayoḥsairāvatāsu
Voc.sairāvatesairāvatesairāvatāḥ


n.sg.du.pl.
Nom.sairāvatsairāvantī, sairāvatīsairāvanti
Gen.sairāvataḥsairāvatoḥsairāvatām
Dat.sairāvatesairāvadbhyāmsairāvadbhyaḥ
Instr.sairāvatāsairāvadbhyāmsairāvadbhiḥ
Acc.sairāvatsairāvantī, sairāvatīsairāvanti
Abl.sairāvataḥsairāvadbhyāmsairāvadbhyaḥ
Loc.sairāvatisairāvatoḥsairāvatsu
Voc.sairāvatsairāvantī, sairāvatīsairāvanti





Monier-Williams Sanskrit-English Dictionary

सैरावत् [ sairāvat ] [ sairā-vat ] m. f. n. (accord. to Lit. Sāy. connected with [ irā ] , " food " accord. to others with [ sīra ] ) having plenty of provisions (said of a ship) Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,