Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्ष्मीवन्त्

लक्ष्मीवन्त् /lakṣmīvant/
1) счастливый
2) красивый, прекрасный
3) богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.lakṣmīvānlakṣmīvantaulakṣmīvantaḥ
Gen.lakṣmīvataḥlakṣmīvatoḥlakṣmīvatām
Dat.lakṣmīvatelakṣmīvadbhyāmlakṣmīvadbhyaḥ
Instr.lakṣmīvatālakṣmīvadbhyāmlakṣmīvadbhiḥ
Acc.lakṣmīvantamlakṣmīvantaulakṣmīvataḥ
Abl.lakṣmīvataḥlakṣmīvadbhyāmlakṣmīvadbhyaḥ
Loc.lakṣmīvatilakṣmīvatoḥlakṣmīvatsu
Voc.lakṣmīvanlakṣmīvantaulakṣmīvantaḥ


f.sg.du.pl.
Nom.lakṣmīvatālakṣmīvatelakṣmīvatāḥ
Gen.lakṣmīvatāyāḥlakṣmīvatayoḥlakṣmīvatānām
Dat.lakṣmīvatāyailakṣmīvatābhyāmlakṣmīvatābhyaḥ
Instr.lakṣmīvatayālakṣmīvatābhyāmlakṣmīvatābhiḥ
Acc.lakṣmīvatāmlakṣmīvatelakṣmīvatāḥ
Abl.lakṣmīvatāyāḥlakṣmīvatābhyāmlakṣmīvatābhyaḥ
Loc.lakṣmīvatāyāmlakṣmīvatayoḥlakṣmīvatāsu
Voc.lakṣmīvatelakṣmīvatelakṣmīvatāḥ


n.sg.du.pl.
Nom.lakṣmīvatlakṣmīvantī, lakṣmīvatīlakṣmīvanti
Gen.lakṣmīvataḥlakṣmīvatoḥlakṣmīvatām
Dat.lakṣmīvatelakṣmīvadbhyāmlakṣmīvadbhyaḥ
Instr.lakṣmīvatālakṣmīvadbhyāmlakṣmīvadbhiḥ
Acc.lakṣmīvatlakṣmīvantī, lakṣmīvatīlakṣmīvanti
Abl.lakṣmīvataḥlakṣmīvadbhyāmlakṣmīvadbhyaḥ
Loc.lakṣmīvatilakṣmīvatoḥlakṣmīvatsu
Voc.lakṣmīvatlakṣmīvantī, lakṣmīvatīlakṣmīvanti





Monier-Williams Sanskrit-English Dictionary

  लक्ष्मीवत् [ lakṣmīvat ] [ lakṣmī́-vat ] m. f. n. possessed of fortune or good luck , lucky prosperous , wealthy Lit. MBh. Lit. R.

   handsome , beautiful Lit. Hariv. Lit. R.

   [ lakṣmīvat m. Artocarpus Integrifolia Lit. L.

   Andersonia Rohitaka Lit. L.

   [ lakṣmīvatī f. N. of a woman Lit. HPariś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,