Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संक्षय

संक्षय /saṅkṣaya/ m.
1) уничтожение
2) гибель, конец

существительное, м.р.

sg.du.pl.
Nom.saṅkṣayaḥsaṅkṣayausaṅkṣayāḥ
Gen.saṅkṣayasyasaṅkṣayayoḥsaṅkṣayāṇām
Dat.saṅkṣayāyasaṅkṣayābhyāmsaṅkṣayebhyaḥ
Instr.saṅkṣayeṇasaṅkṣayābhyāmsaṅkṣayaiḥ
Acc.saṅkṣayamsaṅkṣayausaṅkṣayān
Abl.saṅkṣayātsaṅkṣayābhyāmsaṅkṣayebhyaḥ
Loc.saṅkṣayesaṅkṣayayoḥsaṅkṣayeṣu
Voc.saṅkṣayasaṅkṣayausaṅkṣayāḥ



Monier-Williams Sanskrit-English Dictionary

---

 संक्षय [ saṃkṣaya ] [ saṃ-kṣaya ] m. complete destruction or consumption , wasting , waning , decay , disappearance Lit. MBh. Lit. Kāv.

  the dissolution of all things , destruction of the world Lit. MBh.

  N. of a Marutvat Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,