Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वेताश्वतर

श्वेताश्वतर /śvetāśvatara/ (/śveta + aśvatara/)
1. bah. имеющий белых мулов
2. n. назв. одной из Упанишад, относящейся к «Белой Яджурведе»; см. यजुर्वेद

существительное, м.р.

sg.du.pl.
Nom.śvetāśvataraḥśvetāśvatarauśvetāśvatarāḥ
Gen.śvetāśvatarasyaśvetāśvatarayoḥśvetāśvatarāṇām
Dat.śvetāśvatarāyaśvetāśvatarābhyāmśvetāśvatarebhyaḥ
Instr.śvetāśvatareṇaśvetāśvatarābhyāmśvetāśvataraiḥ
Acc.śvetāśvataramśvetāśvatarauśvetāśvatarān
Abl.śvetāśvatarātśvetāśvatarābhyāmśvetāśvatarebhyaḥ
Loc.śvetāśvatareśvetāśvatarayoḥśvetāśvatareṣu
Voc.śvetāśvataraśvetāśvatarauśvetāśvatarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  श्वेताश्वतर [ śvetāśvatara ] [ śvetāśvatara ] m. " having white mules " , N. of a teacher Lit. ŚvetUp.

   pl.his school Lit. TĀr. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,