Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्षिन्

कर्षिन् /karṣin/
1.
1) тянущий
2) пашущий
2. m. сельский житель, крестьянин

Adj., m./n./f.

m.sg.du.pl.
Nom.karṣīkarṣiṇaukarṣiṇaḥ
Gen.karṣiṇaḥkarṣiṇoḥkarṣiṇām
Dat.karṣiṇekarṣibhyāmkarṣibhyaḥ
Instr.karṣiṇākarṣibhyāmkarṣibhiḥ
Acc.karṣiṇamkarṣiṇaukarṣiṇaḥ
Abl.karṣiṇaḥkarṣibhyāmkarṣibhyaḥ
Loc.karṣiṇikarṣiṇoḥkarṣiṣu
Voc.karṣinkarṣiṇaukarṣiṇaḥ


f.sg.du.pl.
Nom.karṣiṇīkarṣiṇyaukarṣiṇyaḥ
Gen.karṣiṇyāḥkarṣiṇyoḥkarṣiṇīnām
Dat.karṣiṇyaikarṣiṇībhyāmkarṣiṇībhyaḥ
Instr.karṣiṇyākarṣiṇībhyāmkarṣiṇībhiḥ
Acc.karṣiṇīmkarṣiṇyaukarṣiṇīḥ
Abl.karṣiṇyāḥkarṣiṇībhyāmkarṣiṇībhyaḥ
Loc.karṣiṇyāmkarṣiṇyoḥkarṣiṇīṣu
Voc.karṣiṇikarṣiṇyaukarṣiṇyaḥ


n.sg.du.pl.
Nom.karṣikarṣiṇīkarṣīṇi
Gen.karṣiṇaḥkarṣiṇoḥkarṣiṇām
Dat.karṣiṇekarṣibhyāmkarṣibhyaḥ
Instr.karṣiṇākarṣibhyāmkarṣibhiḥ
Acc.karṣikarṣiṇīkarṣīṇi
Abl.karṣiṇaḥkarṣibhyāmkarṣibhyaḥ
Loc.karṣiṇikarṣiṇoḥkarṣiṣu
Voc.karṣin, karṣikarṣiṇīkarṣīṇi




существительное, м.р.

sg.du.pl.
Nom.karṣīkarṣiṇaukarṣiṇaḥ
Gen.karṣiṇaḥkarṣiṇoḥkarṣiṇām
Dat.karṣiṇekarṣibhyāmkarṣibhyaḥ
Instr.karṣiṇākarṣibhyāmkarṣibhiḥ
Acc.karṣiṇamkarṣiṇaukarṣiṇaḥ
Abl.karṣiṇaḥkarṣibhyāmkarṣibhyaḥ
Loc.karṣiṇikarṣiṇoḥkarṣiṣu
Voc.karṣinkarṣiṇaukarṣiṇaḥ



Monier-Williams Sanskrit-English Dictionary

 कर्षिन् [ karṣin ] [ karṣin m. f. n. drawing along , pulling , dragging Lit. Ragh. Lit. Mṛicch.

  attractive , inviting Lit. Ragh. xix , 11

  ploughing , furrowing

  [ karṣin m. a ploughman , peasant , husbandman Lit. Kathās.

  [ karṣiṇī f. the bit of a bridle Lit. L.

  [ karṣin m. a particular plant (= [ kṣīriṇī ] ) Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,