Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आभूति

आभूति /ābhūti/ f.
1) сила, мощь
2) способность

sg.du.pl.
Nom.ābhūtiḥābhūtīābhūtayaḥ
Gen.ābhūtyāḥ, ābhūteḥābhūtyoḥābhūtīnām
Dat.ābhūtyai, ābhūtayeābhūtibhyāmābhūtibhyaḥ
Instr.ābhūtyāābhūtibhyāmābhūtibhiḥ
Acc.ābhūtimābhūtīābhūtīḥ
Abl.ābhūtyāḥ, ābhūteḥābhūtibhyāmābhūtibhyaḥ
Loc.ābhūtyām, ābhūtauābhūtyoḥābhūtiṣu
Voc.ābhūteābhūtīābhūtayaḥ



Monier-Williams Sanskrit-English Dictionary

 आभूति [ ābhūti ] [ ā-bhūti ] f. reaching , attaining

  superhuman power or strength Lit. RV. x , 84 , 6

  [ ābhūti m. N. of a teacher Lit. ŚBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,