Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रतचर्या

व्रतचर्या /vrata-caryā/ f. соблюдение религиозных предписаний или обёта

sg.du.pl.
Nom.vratacaryāvratacaryevratacaryāḥ
Gen.vratacaryāyāḥvratacaryayoḥvratacaryāṇām
Dat.vratacaryāyaivratacaryābhyāmvratacaryābhyaḥ
Instr.vratacaryayāvratacaryābhyāmvratacaryābhiḥ
Acc.vratacaryāmvratacaryevratacaryāḥ
Abl.vratacaryāyāḥvratacaryābhyāmvratacaryābhyaḥ
Loc.vratacaryāyāmvratacaryayoḥvratacaryāsu
Voc.vratacaryevratacaryevratacaryāḥ



Monier-Williams Sanskrit-English Dictionary
---

  व्रतचर्या [ vratacaryā ] [ vratá-caryā́ ] f. the practice of any religious observance or vow Lit. ŚBr. Lit. Mn. Lit. MBh.

   [ vratacarya ] m. a religious student Lit. MW.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,