Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महात्मन्

महात्मन् /mahātman/ (/mahā + ātman/)
1. bah.
1) великий душой, благородный
2) выдающийся
3) величественный
2. m. филос. высочайший дух, мировая душа

Adj., m./n./f.

m.sg.du.pl.
Nom.mahātmāmahātmānaumahātmānaḥ
Gen.mahātmanaḥmahātmanoḥmahātmanām
Dat.mahātmanemahātmabhyāmmahātmabhyaḥ
Instr.mahātmanāmahātmabhyāmmahātmabhiḥ
Acc.mahātmānammahātmānaumahātmanaḥ
Abl.mahātmanaḥmahātmabhyāmmahātmabhyaḥ
Loc.mahātmanimahātmanoḥmahātmasu
Voc.mahātmanmahātmānaumahātmānaḥ


f.sg.du.pl.
Nom.mahātmanāmahātmanemahātmanāḥ
Gen.mahātmanāyāḥmahātmanayoḥmahātmanānām
Dat.mahātmanāyaimahātmanābhyāmmahātmanābhyaḥ
Instr.mahātmanayāmahātmanābhyāmmahātmanābhiḥ
Acc.mahātmanāmmahātmanemahātmanāḥ
Abl.mahātmanāyāḥmahātmanābhyāmmahātmanābhyaḥ
Loc.mahātmanāyāmmahātmanayoḥmahātmanāsu
Voc.mahātmanemahātmanemahātmanāḥ


n.sg.du.pl.
Nom.mahātmamahātmnī, mahātmanīmahātmāni
Gen.mahātmanaḥmahātmanoḥmahātmanām
Dat.mahātmanemahātmabhyāmmahātmabhyaḥ
Instr.mahātmanāmahātmabhyāmmahātmabhiḥ
Acc.mahātmamahātmnī, mahātmanīmahātmāni
Abl.mahātmanaḥmahātmabhyāmmahātmabhyaḥ
Loc.mahātmanimahātmanoḥmahātmasu
Voc.mahātman, mahātmamahātmnī, mahātmanīmahātmāni




существительное, м.р.

sg.du.pl.
Nom.mahātmāmahātmānaumahātmānaḥ
Gen.mahātmanaḥmahātmanoḥmahātmanām
Dat.mahātmanemahātmabhyāmmahātmabhyaḥ
Instr.mahātmanāmahātmabhyāmmahātmabhiḥ
Acc.mahātmānammahātmānaumahātmanaḥ
Abl.mahātmanaḥmahātmabhyāmmahātmabhyaḥ
Loc.mahātmanimahātmanoḥmahātmasu
Voc.mahātmanmahātmānaumahātmānaḥ



Monier-Williams Sanskrit-English Dictionary
---

  महात्मन् [ mahātman ] [ mahātman ] m. f. n. ( [ °hāt° ] ) " high-souled " , magnanimous , having a great or noble nature , high-minded , noble Lit. Mn. Lit. MBh. Lit. R.

   highly gifted , exceedingly wise Lit. Pañcat.

   eminent , mighty , powerful , distinguished Lit. MBh. Lit. R. Lit. Pañcat. Lit. Suśr.

   [ mahātman ] m. the Supreme Spirit , great soul of the universe Lit. MaitrUp. Lit. Mn.

   the great principle i.e. Intellect Lit. BhP.

   ( scil. [ gaṇa ] ) , N. of a class of deceased ancestors Lit. MārkP.

   of a son of Dhī-mat Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,