Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चरात्र

पञ्चरात्र /pañca-rātra/
1. n. пять ночей (о пяти сутках)
2. bah. пятидневный

существительное, м.р.

sg.du.pl.
Nom.pañcarātraḥpañcarātraupañcarātrāḥ
Gen.pañcarātrasyapañcarātrayoḥpañcarātrāṇām
Dat.pañcarātrāyapañcarātrābhyāmpañcarātrebhyaḥ
Instr.pañcarātreṇapañcarātrābhyāmpañcarātraiḥ
Acc.pañcarātrampañcarātraupañcarātrān
Abl.pañcarātrātpañcarātrābhyāmpañcarātrebhyaḥ
Loc.pañcarātrepañcarātrayoḥpañcarātreṣu
Voc.pañcarātrapañcarātraupañcarātrāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.pañcarātraḥpañcarātraupañcarātrāḥ
Gen.pañcarātrasyapañcarātrayoḥpañcarātrāṇām
Dat.pañcarātrāyapañcarātrābhyāmpañcarātrebhyaḥ
Instr.pañcarātreṇapañcarātrābhyāmpañcarātraiḥ
Acc.pañcarātrampañcarātraupañcarātrān
Abl.pañcarātrātpañcarātrābhyāmpañcarātrebhyaḥ
Loc.pañcarātrepañcarātrayoḥpañcarātreṣu
Voc.pañcarātrapañcarātraupañcarātrāḥ


f.sg.du.pl.
Nom.pañcarātrāpañcarātrepañcarātrāḥ
Gen.pañcarātrāyāḥpañcarātrayoḥpañcarātrāṇām
Dat.pañcarātrāyaipañcarātrābhyāmpañcarātrābhyaḥ
Instr.pañcarātrayāpañcarātrābhyāmpañcarātrābhiḥ
Acc.pañcarātrāmpañcarātrepañcarātrāḥ
Abl.pañcarātrāyāḥpañcarātrābhyāmpañcarātrābhyaḥ
Loc.pañcarātrāyāmpañcarātrayoḥpañcarātrāsu
Voc.pañcarātrepañcarātrepañcarātrāḥ


n.sg.du.pl.
Nom.pañcarātrampañcarātrepañcarātrāṇi
Gen.pañcarātrasyapañcarātrayoḥpañcarātrāṇām
Dat.pañcarātrāyapañcarātrābhyāmpañcarātrebhyaḥ
Instr.pañcarātreṇapañcarātrābhyāmpañcarātraiḥ
Acc.pañcarātrampañcarātrepañcarātrāṇi
Abl.pañcarātrātpañcarātrābhyāmpañcarātrebhyaḥ
Loc.pañcarātrepañcarātrayoḥpañcarātreṣu
Voc.pañcarātrapañcarātrepañcarātrāṇi





Monier-Williams Sanskrit-English Dictionary
---

  पञ्चरात्र [ pañcarātra ] [ pañca-rātra ] m. a period of 5 days (nights) Lit. Kauś. Lit. Mn.

   [ pañcarātra ] m. f. n. ( [ °trá ] ) lasting 5 days Lit. ŚBr. Lit. MBh. ( also [ °traka ] Lit. Pañc.)

   m. N. of an Ahīna (see 1. [ áh ] ) which lasts 5 days Lit. TāṇḍBr. Lit. ŚrS.

   N. of the sacred books of various Vaishṇava sects ( also pl.) Lit. MBh. Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,