Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्षण्य

लक्षण्य /lakṣaṇya/ являющийся хорошим предзнаменованием

Adj., m./n./f.

m.sg.du.pl.
Nom.lakṣaṇyaḥlakṣaṇyaulakṣaṇyāḥ
Gen.lakṣaṇyasyalakṣaṇyayoḥlakṣaṇyānām
Dat.lakṣaṇyāyalakṣaṇyābhyāmlakṣaṇyebhyaḥ
Instr.lakṣaṇyenalakṣaṇyābhyāmlakṣaṇyaiḥ
Acc.lakṣaṇyamlakṣaṇyaulakṣaṇyān
Abl.lakṣaṇyātlakṣaṇyābhyāmlakṣaṇyebhyaḥ
Loc.lakṣaṇyelakṣaṇyayoḥlakṣaṇyeṣu
Voc.lakṣaṇyalakṣaṇyaulakṣaṇyāḥ


f.sg.du.pl.
Nom.lakṣaṇyālakṣaṇyelakṣaṇyāḥ
Gen.lakṣaṇyāyāḥlakṣaṇyayoḥlakṣaṇyānām
Dat.lakṣaṇyāyailakṣaṇyābhyāmlakṣaṇyābhyaḥ
Instr.lakṣaṇyayālakṣaṇyābhyāmlakṣaṇyābhiḥ
Acc.lakṣaṇyāmlakṣaṇyelakṣaṇyāḥ
Abl.lakṣaṇyāyāḥlakṣaṇyābhyāmlakṣaṇyābhyaḥ
Loc.lakṣaṇyāyāmlakṣaṇyayoḥlakṣaṇyāsu
Voc.lakṣaṇyelakṣaṇyelakṣaṇyāḥ


n.sg.du.pl.
Nom.lakṣaṇyamlakṣaṇyelakṣaṇyāni
Gen.lakṣaṇyasyalakṣaṇyayoḥlakṣaṇyānām
Dat.lakṣaṇyāyalakṣaṇyābhyāmlakṣaṇyebhyaḥ
Instr.lakṣaṇyenalakṣaṇyābhyāmlakṣaṇyaiḥ
Acc.lakṣaṇyamlakṣaṇyelakṣaṇyāni
Abl.lakṣaṇyātlakṣaṇyābhyāmlakṣaṇyebhyaḥ
Loc.lakṣaṇyelakṣaṇyayoḥlakṣaṇyeṣu
Voc.lakṣaṇyalakṣaṇyelakṣaṇyāni





Monier-Williams Sanskrit-English Dictionary
---

 लक्षण्य [ lakṣaṇya ] [ lakṣaṇya ] m. f. n. serving as a mark or token Lit. PārGṛ.

  having auspicious marks or signs Lit. Yājñ. Lit. MBh.

  [ lakṣaṇya ] m. a diviner Lit. DivyA7v.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,