Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्व

त्व III /tva/ многий; другой;
[drone1]~ ... त्व[/drone1] один... другой

Adj., m./n./f.

m.sg.du.pl.
Nom.tvaḥtvautve
Gen.tvasyatvayoḥtveṣām
Dat.tvasmaitvābhyāmtvebhyaḥ
Instr.tvenatvābhyāmtvaiḥ
Acc.tvamtvautvān
Abl.tvasmāttvābhyāmtvebhyaḥ
Loc.tvasmintvayoḥtveṣu
Voc.


f.sg.du.pl.
Nom.tvātvetvāḥ
Gen.tvasyāḥtvayoḥtvāsām
Dat.tvasyaitvābhyāmtvābhyaḥ
Instr.tvayātvābhyāmtvābhiḥ
Acc.tvāmtvetvāḥ
Abl.tvasyāḥtvābhyāmtvābhyaḥ
Loc.tvasyāmtvayoḥtvāsu
Voc.


n.sg.du.pl.
Nom.tvamtvetvāni
Gen.tvasyatvayoḥtvānām
Dat.tvāyatvābhyāmtvebhyaḥ
Instr.tvenatvābhyāmtvaiḥ
Acc.tvamtvetvāni
Abl.tvāttvābhyāmtvebhyaḥ
Loc.tvetvayoḥtveṣu
Voc.tvatvetvāni





Monier-Williams Sanskrit-English Dictionary
---

त्व [ tva ] [ tva ]1 m. f. n. ( [ tvad ] ) . one , several Lit. RV.

[ tva-tva ] , one-the other Lit. RV. Lit. AV. viii , 9 , 9

[ tvad ] , partly Lit. RV. x , 72 , 9 Lit. ŚāṅkhBr. xvii , 4

[ tvadtvad ] , partly-partly Lit. RV. vii , 101 , 3 Lit. ŚBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,