Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शमप्राप्त

शमप्राप्त /śama-prāpta/ достигший душевного покоя

Adj., m./n./f.

m.sg.du.pl.
Nom.śamaprāptaḥśamaprāptauśamaprāptāḥ
Gen.śamaprāptasyaśamaprāptayoḥśamaprāptānām
Dat.śamaprāptāyaśamaprāptābhyāmśamaprāptebhyaḥ
Instr.śamaprāptenaśamaprāptābhyāmśamaprāptaiḥ
Acc.śamaprāptamśamaprāptauśamaprāptān
Abl.śamaprāptātśamaprāptābhyāmśamaprāptebhyaḥ
Loc.śamaprāpteśamaprāptayoḥśamaprāpteṣu
Voc.śamaprāptaśamaprāptauśamaprāptāḥ


f.sg.du.pl.
Nom.śamaprāptāśamaprāpteśamaprāptāḥ
Gen.śamaprāptāyāḥśamaprāptayoḥśamaprāptānām
Dat.śamaprāptāyaiśamaprāptābhyāmśamaprāptābhyaḥ
Instr.śamaprāptayāśamaprāptābhyāmśamaprāptābhiḥ
Acc.śamaprāptāmśamaprāpteśamaprāptāḥ
Abl.śamaprāptāyāḥśamaprāptābhyāmśamaprāptābhyaḥ
Loc.śamaprāptāyāmśamaprāptayoḥśamaprāptāsu
Voc.śamaprāpteśamaprāpteśamaprāptāḥ


n.sg.du.pl.
Nom.śamaprāptamśamaprāpteśamaprāptāni
Gen.śamaprāptasyaśamaprāptayoḥśamaprāptānām
Dat.śamaprāptāyaśamaprāptābhyāmśamaprāptebhyaḥ
Instr.śamaprāptenaśamaprāptābhyāmśamaprāptaiḥ
Acc.śamaprāptamśamaprāpteśamaprāptāni
Abl.śamaprāptātśamaprāptābhyāmśamaprāptebhyaḥ
Loc.śamaprāpteśamaprāptayoḥśamaprāpteṣu
Voc.śamaprāptaśamaprāpteśamaprāptāni





Monier-Williams Sanskrit-English Dictionary

---

  शमप्राप्त [ śamaprāpta ] [ śama-prāpta ] m. f. n. one who has attained , quiet Lit. Vedântas.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,