Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसमृद्ध

सुसमृद्ध /su-samṛddha/
1) обильный, избыточный
2) очень богатый

Adj., m./n./f.

m.sg.du.pl.
Nom.susamṛddhaḥsusamṛddhaususamṛddhāḥ
Gen.susamṛddhasyasusamṛddhayoḥsusamṛddhānām
Dat.susamṛddhāyasusamṛddhābhyāmsusamṛddhebhyaḥ
Instr.susamṛddhenasusamṛddhābhyāmsusamṛddhaiḥ
Acc.susamṛddhamsusamṛddhaususamṛddhān
Abl.susamṛddhātsusamṛddhābhyāmsusamṛddhebhyaḥ
Loc.susamṛddhesusamṛddhayoḥsusamṛddheṣu
Voc.susamṛddhasusamṛddhaususamṛddhāḥ


f.sg.du.pl.
Nom.susamṛddhāsusamṛddhesusamṛddhāḥ
Gen.susamṛddhāyāḥsusamṛddhayoḥsusamṛddhānām
Dat.susamṛddhāyaisusamṛddhābhyāmsusamṛddhābhyaḥ
Instr.susamṛddhayāsusamṛddhābhyāmsusamṛddhābhiḥ
Acc.susamṛddhāmsusamṛddhesusamṛddhāḥ
Abl.susamṛddhāyāḥsusamṛddhābhyāmsusamṛddhābhyaḥ
Loc.susamṛddhāyāmsusamṛddhayoḥsusamṛddhāsu
Voc.susamṛddhesusamṛddhesusamṛddhāḥ


n.sg.du.pl.
Nom.susamṛddhamsusamṛddhesusamṛddhāni
Gen.susamṛddhasyasusamṛddhayoḥsusamṛddhānām
Dat.susamṛddhāyasusamṛddhābhyāmsusamṛddhebhyaḥ
Instr.susamṛddhenasusamṛddhābhyāmsusamṛddhaiḥ
Acc.susamṛddhamsusamṛddhesusamṛddhāni
Abl.susamṛddhātsusamṛddhābhyāmsusamṛddhebhyaḥ
Loc.susamṛddhesusamṛddhayoḥsusamṛddheṣu
Voc.susamṛddhasusamṛddhesusamṛddhāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसमृद्ध [ susamṛddha ] [ sú-samṛddha ] m. f. n. quite perfect Lit. AV. Lit. ŚBr.

   very abundant Lit. R.

   very wealthy or prosperous Lit. Mn. iii , 125

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,