Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुभूति

सुभूति /su-bhūti/ f. см. सुभूत 2

sg.du.pl.
Nom.subhūtiḥsubhūtīsubhūtayaḥ
Gen.subhūtyāḥ, subhūteḥsubhūtyoḥsubhūtīnām
Dat.subhūtyai, subhūtayesubhūtibhyāmsubhūtibhyaḥ
Instr.subhūtyāsubhūtibhyāmsubhūtibhiḥ
Acc.subhūtimsubhūtīsubhūtīḥ
Abl.subhūtyāḥ, subhūteḥsubhūtibhyāmsubhūtibhyaḥ
Loc.subhūtyām, subhūtausubhūtyoḥsubhūtiṣu
Voc.subhūtesubhūtīsubhūtayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुभूति [ subhūti ] [ sú-bhūti ] f. ( [ sú- ] ) well-being , welfare

   [ subhūti ] m. N. of a lexicographer (also called [ -candra ] ; he wrote a Comm. on the Amara-kosha)

   of a Brāhman (son of Vasu-bhūti) Lit. Kathās.

   of a teacher Lit. Buddh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,