Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितार

वितार /vitāra/ лишённый звёзд

Adj., m./n./f.

m.sg.du.pl.
Nom.vitāraḥvitārauvitārāḥ
Gen.vitārasyavitārayoḥvitārāṇām
Dat.vitārāyavitārābhyāmvitārebhyaḥ
Instr.vitāreṇavitārābhyāmvitāraiḥ
Acc.vitāramvitārauvitārān
Abl.vitārātvitārābhyāmvitārebhyaḥ
Loc.vitārevitārayoḥvitāreṣu
Voc.vitāravitārauvitārāḥ


f.sg.du.pl.
Nom.vitārāvitārevitārāḥ
Gen.vitārāyāḥvitārayoḥvitārāṇām
Dat.vitārāyaivitārābhyāmvitārābhyaḥ
Instr.vitārayāvitārābhyāmvitārābhiḥ
Acc.vitārāmvitārevitārāḥ
Abl.vitārāyāḥvitārābhyāmvitārābhyaḥ
Loc.vitārāyāmvitārayoḥvitārāsu
Voc.vitārevitārevitārāḥ


n.sg.du.pl.
Nom.vitāramvitārevitārāṇi
Gen.vitārasyavitārayoḥvitārāṇām
Dat.vitārāyavitārābhyāmvitārebhyaḥ
Instr.vitāreṇavitārābhyāmvitāraiḥ
Acc.vitāramvitārevitārāṇi
Abl.vitārātvitārābhyāmvitārebhyaḥ
Loc.vitārevitārayoḥvitāreṣu
Voc.vitāravitārevitārāṇi





Monier-Williams Sanskrit-English Dictionary
---

  वितार [ vitāra ] [ ví -tāra ] m. f. n. starless Lit. Ghaṭ.

   without a nucleus (as a comet) Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,