Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बृहत्पाद

बृहत्पाद /bṛhat-pāda/
1. bah. большеногий
2. m. индийская смоковница

Adj., m./n./f.

m.sg.du.pl.
Nom.bṛhatpādaḥbṛhatpādaubṛhatpādāḥ
Gen.bṛhatpādasyabṛhatpādayoḥbṛhatpādānām
Dat.bṛhatpādāyabṛhatpādābhyāmbṛhatpādebhyaḥ
Instr.bṛhatpādenabṛhatpādābhyāmbṛhatpādaiḥ
Acc.bṛhatpādambṛhatpādaubṛhatpādān
Abl.bṛhatpādātbṛhatpādābhyāmbṛhatpādebhyaḥ
Loc.bṛhatpādebṛhatpādayoḥbṛhatpādeṣu
Voc.bṛhatpādabṛhatpādaubṛhatpādāḥ


f.sg.du.pl.
Nom.bṛhatpādābṛhatpādebṛhatpādāḥ
Gen.bṛhatpādāyāḥbṛhatpādayoḥbṛhatpādānām
Dat.bṛhatpādāyaibṛhatpādābhyāmbṛhatpādābhyaḥ
Instr.bṛhatpādayābṛhatpādābhyāmbṛhatpādābhiḥ
Acc.bṛhatpādāmbṛhatpādebṛhatpādāḥ
Abl.bṛhatpādāyāḥbṛhatpādābhyāmbṛhatpādābhyaḥ
Loc.bṛhatpādāyāmbṛhatpādayoḥbṛhatpādāsu
Voc.bṛhatpādebṛhatpādebṛhatpādāḥ


n.sg.du.pl.
Nom.bṛhatpādambṛhatpādebṛhatpādāni
Gen.bṛhatpādasyabṛhatpādayoḥbṛhatpādānām
Dat.bṛhatpādāyabṛhatpādābhyāmbṛhatpādebhyaḥ
Instr.bṛhatpādenabṛhatpādābhyāmbṛhatpādaiḥ
Acc.bṛhatpādambṛhatpādebṛhatpādāni
Abl.bṛhatpādātbṛhatpādābhyāmbṛhatpādebhyaḥ
Loc.bṛhatpādebṛhatpādayoḥbṛhatpādeṣu
Voc.bṛhatpādabṛhatpādebṛhatpādāni




существительное, м.р.

sg.du.pl.
Nom.bṛhatpādaḥbṛhatpādaubṛhatpādāḥ
Gen.bṛhatpādasyabṛhatpādayoḥbṛhatpādānām
Dat.bṛhatpādāyabṛhatpādābhyāmbṛhatpādebhyaḥ
Instr.bṛhatpādenabṛhatpādābhyāmbṛhatpādaiḥ
Acc.bṛhatpādambṛhatpādaubṛhatpādān
Abl.bṛhatpādātbṛhatpādābhyāmbṛhatpādebhyaḥ
Loc.bṛhatpādebṛhatpādayoḥbṛhatpādeṣu
Voc.bṛhatpādabṛhatpādaubṛhatpādāḥ





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,