Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वाचयितर्

वाचयितर् /vācayitar/ m. тот, кто заставляет высказаться

существительное, м.р.

sg.du.pl.
Nom.vācayitāvācayitārauvācayitāraḥ
Gen.vācayituḥvācayitroḥvācayitṝṇām
Dat.vācayitrevācayitṛbhyāmvācayitṛbhyaḥ
Instr.vācayitrāvācayitṛbhyāmvācayitṛbhiḥ
Acc.vācayitāramvācayitārauvācayitṝn
Abl.vācayituḥvācayitṛbhyāmvācayitṛbhyaḥ
Loc.vācayitarivācayitroḥvācayitṛṣu
Voc.vācayitaḥvācayitārauvācayitāraḥ



Monier-Williams Sanskrit-English Dictionary

 वाचयितृ [ vācayitṛ ] [ vācayitṛ m. f. n. one who causes to recite , the director of a recitation Lit. Saṃskārak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,