Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वास्तुविधान

वास्तुविधान /vāstu-vidhāna/ n. см. वास्तुकर्मन्

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vāstuvidhānamvāstuvidhānevāstuvidhānāni
Gen.vāstuvidhānasyavāstuvidhānayoḥvāstuvidhānānām
Dat.vāstuvidhānāyavāstuvidhānābhyāmvāstuvidhānebhyaḥ
Instr.vāstuvidhānenavāstuvidhānābhyāmvāstuvidhānaiḥ
Acc.vāstuvidhānamvāstuvidhānevāstuvidhānāni
Abl.vāstuvidhānātvāstuvidhānābhyāmvāstuvidhānebhyaḥ
Loc.vāstuvidhānevāstuvidhānayoḥvāstuvidhāneṣu
Voc.vāstuvidhānavāstuvidhānevāstuvidhānāni



Monier-Williams Sanskrit-English Dictionary

---

  वास्तुविधान [ vāstuvidhāna ] [ vā́stu-vidhāna ] n. house-building Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,