Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैत्यक

नैत्यक /naityaka/
1) постоянно повторяющийся, регулярный
2) постоянный, неизменный

Adj., m./n./f.

m.sg.du.pl.
Nom.naityakaḥnaityakaunaityakāḥ
Gen.naityakasyanaityakayoḥnaityakānām
Dat.naityakāyanaityakābhyāmnaityakebhyaḥ
Instr.naityakenanaityakābhyāmnaityakaiḥ
Acc.naityakamnaityakaunaityakān
Abl.naityakātnaityakābhyāmnaityakebhyaḥ
Loc.naityakenaityakayoḥnaityakeṣu
Voc.naityakanaityakaunaityakāḥ


f.sg.du.pl.
Nom.naityakānaityakenaityakāḥ
Gen.naityakāyāḥnaityakayoḥnaityakānām
Dat.naityakāyainaityakābhyāmnaityakābhyaḥ
Instr.naityakayānaityakābhyāmnaityakābhiḥ
Acc.naityakāmnaityakenaityakāḥ
Abl.naityakāyāḥnaityakābhyāmnaityakābhyaḥ
Loc.naityakāyāmnaityakayoḥnaityakāsu
Voc.naityakenaityakenaityakāḥ


n.sg.du.pl.
Nom.naityakamnaityakenaityakāni
Gen.naityakasyanaityakayoḥnaityakānām
Dat.naityakāyanaityakābhyāmnaityakebhyaḥ
Instr.naityakenanaityakābhyāmnaityakaiḥ
Acc.naityakamnaityakenaityakāni
Abl.naityakātnaityakābhyāmnaityakebhyaḥ
Loc.naityakenaityakayoḥnaityakeṣu
Voc.naityakanaityakenaityakāni





Monier-Williams Sanskrit-English Dictionary

---

 नैत्यक [ naityaka ] [ naityaka ] m. f. n. to be always or regularly done ( not occasionally ; cf. [ naimittika ] ) , constantly repeated , invariable , obligatory Lit. Mn. Lit. MBh.

  [ naityaka ] n. the food regularly offered to an idol Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,