Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तनुमध्य

तनुमध्य /tanu-madhya/
1. n. (тонкая) талия
2. bah. стройный; с тонкой талией

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tanumadhyamtanumadhyetanumadhyāni
Gen.tanumadhyasyatanumadhyayoḥtanumadhyānām
Dat.tanumadhyāyatanumadhyābhyāmtanumadhyebhyaḥ
Instr.tanumadhyenatanumadhyābhyāmtanumadhyaiḥ
Acc.tanumadhyamtanumadhyetanumadhyāni
Abl.tanumadhyāttanumadhyābhyāmtanumadhyebhyaḥ
Loc.tanumadhyetanumadhyayoḥtanumadhyeṣu
Voc.tanumadhyatanumadhyetanumadhyāni


Adj., m./n./f.

m.sg.du.pl.
Nom.tanumadhyaḥtanumadhyautanumadhyāḥ
Gen.tanumadhyasyatanumadhyayoḥtanumadhyānām
Dat.tanumadhyāyatanumadhyābhyāmtanumadhyebhyaḥ
Instr.tanumadhyenatanumadhyābhyāmtanumadhyaiḥ
Acc.tanumadhyamtanumadhyautanumadhyān
Abl.tanumadhyāttanumadhyābhyāmtanumadhyebhyaḥ
Loc.tanumadhyetanumadhyayoḥtanumadhyeṣu
Voc.tanumadhyatanumadhyautanumadhyāḥ


f.sg.du.pl.
Nom.tanumadhyātanumadhyetanumadhyāḥ
Gen.tanumadhyāyāḥtanumadhyayoḥtanumadhyānām
Dat.tanumadhyāyaitanumadhyābhyāmtanumadhyābhyaḥ
Instr.tanumadhyayātanumadhyābhyāmtanumadhyābhiḥ
Acc.tanumadhyāmtanumadhyetanumadhyāḥ
Abl.tanumadhyāyāḥtanumadhyābhyāmtanumadhyābhyaḥ
Loc.tanumadhyāyāmtanumadhyayoḥtanumadhyāsu
Voc.tanumadhyetanumadhyetanumadhyāḥ


n.sg.du.pl.
Nom.tanumadhyamtanumadhyetanumadhyāni
Gen.tanumadhyasyatanumadhyayoḥtanumadhyānām
Dat.tanumadhyāyatanumadhyābhyāmtanumadhyebhyaḥ
Instr.tanumadhyenatanumadhyābhyāmtanumadhyaiḥ
Acc.tanumadhyamtanumadhyetanumadhyāni
Abl.tanumadhyāttanumadhyābhyāmtanumadhyebhyaḥ
Loc.tanumadhyetanumadhyayoḥtanumadhyeṣu
Voc.tanumadhyatanumadhyetanumadhyāni





Monier-Williams Sanskrit-English Dictionary

   [ tanumadhya m. f. n. = [ °dhyama ] Lit. Nal. iii , 13






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,