Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रुक्मवक्षस्

रुक्मवक्षस् /rukma-vakṣas/ bah. с грудью, украшенной золотом

Adj., m./n./f.

m.sg.du.pl.
Nom.rukmavakṣāḥrukmavakṣasaurukmavakṣasaḥ
Gen.rukmavakṣasaḥrukmavakṣasoḥrukmavakṣasām
Dat.rukmavakṣaserukmavakṣobhyāmrukmavakṣobhyaḥ
Instr.rukmavakṣasārukmavakṣobhyāmrukmavakṣobhiḥ
Acc.rukmavakṣasamrukmavakṣasaurukmavakṣasaḥ
Abl.rukmavakṣasaḥrukmavakṣobhyāmrukmavakṣobhyaḥ
Loc.rukmavakṣasirukmavakṣasoḥrukmavakṣaḥsu
Voc.rukmavakṣaḥrukmavakṣasaurukmavakṣasaḥ


f.sg.du.pl.
Nom.rukmavakṣasārukmavakṣaserukmavakṣasāḥ
Gen.rukmavakṣasāyāḥrukmavakṣasayoḥrukmavakṣasānām
Dat.rukmavakṣasāyairukmavakṣasābhyāmrukmavakṣasābhyaḥ
Instr.rukmavakṣasayārukmavakṣasābhyāmrukmavakṣasābhiḥ
Acc.rukmavakṣasāmrukmavakṣaserukmavakṣasāḥ
Abl.rukmavakṣasāyāḥrukmavakṣasābhyāmrukmavakṣasābhyaḥ
Loc.rukmavakṣasāyāmrukmavakṣasayoḥrukmavakṣasāsu
Voc.rukmavakṣaserukmavakṣaserukmavakṣasāḥ


n.sg.du.pl.
Nom.rukmavakṣaḥrukmavakṣasīrukmavakṣāṃsi
Gen.rukmavakṣasaḥrukmavakṣasoḥrukmavakṣasām
Dat.rukmavakṣaserukmavakṣobhyāmrukmavakṣobhyaḥ
Instr.rukmavakṣasārukmavakṣobhyāmrukmavakṣobhiḥ
Acc.rukmavakṣaḥrukmavakṣasīrukmavakṣāṃsi
Abl.rukmavakṣasaḥrukmavakṣobhyāmrukmavakṣobhyaḥ
Loc.rukmavakṣasirukmavakṣasoḥrukmavakṣaḥsu
Voc.rukmavakṣaḥrukmavakṣasīrukmavakṣāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  रुक्मवक्षस् [ rukmavakṣas ] [ rukmá-vakṣas ] ( [ rukmá- ] ) m. f. n. golden-breasted , having gold ornaments on the breast (said of the Maruts) Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,