Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऋतप्रजात

ऋतप्रजात /ṛta-prajāta/ см. र्_तजा

Adj., m./n./f.

m.sg.du.pl.
Nom.ṛtaprajātaḥṛtaprajātauṛtaprajātāḥ
Gen.ṛtaprajātasyaṛtaprajātayoḥṛtaprajātānām
Dat.ṛtaprajātāyaṛtaprajātābhyāmṛtaprajātebhyaḥ
Instr.ṛtaprajātenaṛtaprajātābhyāmṛtaprajātaiḥ
Acc.ṛtaprajātamṛtaprajātauṛtaprajātān
Abl.ṛtaprajātātṛtaprajātābhyāmṛtaprajātebhyaḥ
Loc.ṛtaprajāteṛtaprajātayoḥṛtaprajāteṣu
Voc.ṛtaprajātaṛtaprajātauṛtaprajātāḥ


f.sg.du.pl.
Nom.ṛtaprajātāṛtaprajāteṛtaprajātāḥ
Gen.ṛtaprajātāyāḥṛtaprajātayoḥṛtaprajātānām
Dat.ṛtaprajātāyaiṛtaprajātābhyāmṛtaprajātābhyaḥ
Instr.ṛtaprajātayāṛtaprajātābhyāmṛtaprajātābhiḥ
Acc.ṛtaprajātāmṛtaprajāteṛtaprajātāḥ
Abl.ṛtaprajātāyāḥṛtaprajātābhyāmṛtaprajātābhyaḥ
Loc.ṛtaprajātāyāmṛtaprajātayoḥṛtaprajātāsu
Voc.ṛtaprajāteṛtaprajāteṛtaprajātāḥ


n.sg.du.pl.
Nom.ṛtaprajātamṛtaprajāteṛtaprajātāni
Gen.ṛtaprajātasyaṛtaprajātayoḥṛtaprajātānām
Dat.ṛtaprajātāyaṛtaprajātābhyāmṛtaprajātebhyaḥ
Instr.ṛtaprajātenaṛtaprajātābhyāmṛtaprajātaiḥ
Acc.ṛtaprajātamṛtaprajāteṛtaprajātāni
Abl.ṛtaprajātātṛtaprajātābhyāmṛtaprajātebhyaḥ
Loc.ṛtaprajāteṛtaprajātayoḥṛtaprajāteṣu
Voc.ṛtaprajātaṛtaprajāteṛtaprajātāni





Monier-Williams Sanskrit-English Dictionary

  ऋतप्रजात [ ṛtaprajāta ] [ ṛtá-prajāta ] m. f. n. of true nature , well made , proper , apt Lit. RV.

   ( produced or come forth from water Lit. Sāy.)

   [ ṛtaprajātā f. a woman delivered (of a child) at proper time Lit. AV. i , 11 , 1.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,