Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सव्यसाचिन्

सव्यसाचिन् /savya-sācin/
1. одинаково владеющий обеими руками
2. m. nom. pr. эпитет Арджуны; см. अर्जुन 2

Adj., m./n./f.

m.sg.du.pl.
Nom.savyasācīsavyasācinausavyasācinaḥ
Gen.savyasācinaḥsavyasācinoḥsavyasācinām
Dat.savyasācinesavyasācibhyāmsavyasācibhyaḥ
Instr.savyasācināsavyasācibhyāmsavyasācibhiḥ
Acc.savyasācinamsavyasācinausavyasācinaḥ
Abl.savyasācinaḥsavyasācibhyāmsavyasācibhyaḥ
Loc.savyasācinisavyasācinoḥsavyasāciṣu
Voc.savyasācinsavyasācinausavyasācinaḥ


f.sg.du.pl.
Nom.savyasācinīsavyasācinyausavyasācinyaḥ
Gen.savyasācinyāḥsavyasācinyoḥsavyasācinīnām
Dat.savyasācinyaisavyasācinībhyāmsavyasācinībhyaḥ
Instr.savyasācinyāsavyasācinībhyāmsavyasācinībhiḥ
Acc.savyasācinīmsavyasācinyausavyasācinīḥ
Abl.savyasācinyāḥsavyasācinībhyāmsavyasācinībhyaḥ
Loc.savyasācinyāmsavyasācinyoḥsavyasācinīṣu
Voc.savyasācinisavyasācinyausavyasācinyaḥ


n.sg.du.pl.
Nom.savyasācisavyasācinīsavyasācīni
Gen.savyasācinaḥsavyasācinoḥsavyasācinām
Dat.savyasācinesavyasācibhyāmsavyasācibhyaḥ
Instr.savyasācināsavyasācibhyāmsavyasācibhiḥ
Acc.savyasācisavyasācinīsavyasācīni
Abl.savyasācinaḥsavyasācibhyāmsavyasācibhyaḥ
Loc.savyasācinisavyasācinoḥsavyasāciṣu
Voc.savyasācin, savyasācisavyasācinīsavyasācīni




существительное, м.р.

sg.du.pl.
Nom.savyasācīsavyasācinausavyasācinaḥ
Gen.savyasācinaḥsavyasācinoḥsavyasācinām
Dat.savyasācinesavyasācibhyāmsavyasācibhyaḥ
Instr.savyasācināsavyasācibhyāmsavyasācibhiḥ
Acc.savyasācinamsavyasācinausavyasācinaḥ
Abl.savyasācinaḥsavyasācibhyāmsavyasācibhyaḥ
Loc.savyasācinisavyasācinoḥsavyasāciṣu
Voc.savyasācinsavyasācinausavyasācinaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सव्यसाचिन् [ savyasācin ] [ savyá-sācin ] m. f. n. ( [ savyá- ] ) drawing (a bow) with the left hand , ambidexterous Lit. MBh.

   [ savyasācin ] m. N. of Arjuna Lit. ib.

   of Kṛishṇa

   Terminalia Arjuna Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,