Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जर्भरि

जर्भरि /jarbhari/
1) носящий
2) кормящий

Adj., m./n./f.

m.sg.du.pl.
Nom.jarbhariḥjarbharījarbharayaḥ
Gen.jarbhareḥjarbharyoḥjarbharīṇām
Dat.jarbharayejarbharibhyāmjarbharibhyaḥ
Instr.jarbhariṇājarbharibhyāmjarbharibhiḥ
Acc.jarbharimjarbharījarbharīn
Abl.jarbhareḥjarbharibhyāmjarbharibhyaḥ
Loc.jarbharaujarbharyoḥjarbhariṣu
Voc.jarbharejarbharījarbharayaḥ


f.sg.du.pl.
Nom.jarbhari_ājarbhari_ejarbhari_āḥ
Gen.jarbhari_āyāḥjarbhari_ayoḥjarbhari_ānām
Dat.jarbhari_āyaijarbhari_ābhyāmjarbhari_ābhyaḥ
Instr.jarbhari_ayājarbhari_ābhyāmjarbhari_ābhiḥ
Acc.jarbhari_āmjarbhari_ejarbhari_āḥ
Abl.jarbhari_āyāḥjarbhari_ābhyāmjarbhari_ābhyaḥ
Loc.jarbhari_āyāmjarbhari_ayoḥjarbhari_āsu
Voc.jarbhari_ejarbhari_ejarbhari_āḥ


n.sg.du.pl.
Nom.jarbharijarbhariṇījarbharīṇi
Gen.jarbhariṇaḥjarbhariṇoḥjarbharīṇām
Dat.jarbhariṇejarbharibhyāmjarbharibhyaḥ
Instr.jarbhariṇājarbharibhyāmjarbharibhiḥ
Acc.jarbharijarbhariṇījarbharīṇi
Abl.jarbhariṇaḥjarbharibhyāmjarbharibhyaḥ
Loc.jarbhariṇijarbhariṇoḥjarbhariṣu
Voc.jarbharijarbhariṇījarbharīṇi





Monier-Williams Sanskrit-English Dictionary

---

जर्भरि [ jarbhari ] [ jarbhári ] m. f. n. (√ [ bhṛ ] , Intens. ; redupl. like in pf.) supporting ( Lit. Nir. xiii , 5) Lit. RV. x , 106 , 6.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,