Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रत्याख्यान

प्रत्याख्यान /pratyākhyāna/ n.
1) отпор
2) отказ
3) внутренняя борьба
4) опровержение, отрицание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pratyākhyānampratyākhyānepratyākhyānāni
Gen.pratyākhyānasyapratyākhyānayoḥpratyākhyānānām
Dat.pratyākhyānāyapratyākhyānābhyāmpratyākhyānebhyaḥ
Instr.pratyākhyānenapratyākhyānābhyāmpratyākhyānaiḥ
Acc.pratyākhyānampratyākhyānepratyākhyānāni
Abl.pratyākhyānātpratyākhyānābhyāmpratyākhyānebhyaḥ
Loc.pratyākhyānepratyākhyānayoḥpratyākhyāneṣu
Voc.pratyākhyānapratyākhyānepratyākhyānāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रत्याख्यान [ pratyākhyāna ] [ praty-ākhyāna ] m. f. n. conquered , overcome (as a passion) Lit. HYog.

   [ pratyākhyāna ] n. rejection , refusal , denial , disallowance , repulse Lit. MBh. Lit. Kāv.

   counteracting , combating (of feelings ) Lit. HYog.

   non-admittance , refutation Lit. Śaṃk.

   N. of a Jaina wk.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,