Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागमातर्

नागमातर् /nāga-mātar/ f. мать нагов — эпитет Сурасы; см. नाग 2 2); [drone1]सुरसा[/drone1]

sg.du.pl.
Nom.nāgamātānāgamātāraunāgamātāraḥ
Gen.nāgamātuḥnāgamātroḥnāgamātṝṇām
Dat.nāgamātrenāgamātṛbhyāmnāgamātṛbhyaḥ
Instr.nāgamātrānāgamātṛbhyāmnāgamātṛbhiḥ
Acc.nāgamātāramnāgamātāraunāgamātṝḥ
Abl.nāgamātuḥnāgamātṛbhyāmnāgamātṛbhyaḥ
Loc.nāgamātarināgamātroḥnāgamātṛṣu
Voc.nāgamātaḥnāgamātāraunāgamātāraḥ



Monier-Williams Sanskrit-English Dictionary

  नागमातृ [ nāgamātṛ ] [ nāgá-mātṛ ] f. " serpent-mother " , N. of Su-rasā Lit. R.

   of the goddess Manasā Lit. L.

   red arsenic Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,