Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पानस

पानस /pānasa/ приготовленный из плода хлебного дерева

Adj., m./n./f.

m.sg.du.pl.
Nom.pānasaḥpānasaupānasāḥ
Gen.pānasasyapānasayoḥpānasānām
Dat.pānasāyapānasābhyāmpānasebhyaḥ
Instr.pānasenapānasābhyāmpānasaiḥ
Acc.pānasampānasaupānasān
Abl.pānasātpānasābhyāmpānasebhyaḥ
Loc.pānasepānasayoḥpānaseṣu
Voc.pānasapānasaupānasāḥ


f.sg.du.pl.
Nom.pānasīpānasyaupānasyaḥ
Gen.pānasyāḥpānasyoḥpānasīnām
Dat.pānasyaipānasībhyāmpānasībhyaḥ
Instr.pānasyāpānasībhyāmpānasībhiḥ
Acc.pānasīmpānasyaupānasīḥ
Abl.pānasyāḥpānasībhyāmpānasībhyaḥ
Loc.pānasyāmpānasyoḥpānasīṣu
Voc.pānasipānasyaupānasyaḥ


n.sg.du.pl.
Nom.pānasampānasepānasāni
Gen.pānasasyapānasayoḥpānasānām
Dat.pānasāyapānasābhyāmpānasebhyaḥ
Instr.pānasenapānasābhyāmpānasaiḥ
Acc.pānasampānasepānasāni
Abl.pānasātpānasābhyāmpānasebhyaḥ
Loc.pānasepānasayoḥpānaseṣu
Voc.pānasapānasepānasāni





Monier-Williams Sanskrit-English Dictionary
---

पानस [ pānasa ] [ pānasa ] m. f. n. ( fr. [ panasa ] ) prepared from the fruit of the Jaka or bread-fruit tree Lit. Kull. on Lit. Mn. xi , 95.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,