Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वभूतात्मन्

सर्वभूतात्मन् /sarvabhūtātman/ (/sarvabhūta + ātman/) m. душа или природа всех творений

существительное, м.р.

sg.du.pl.
Nom.sarvabhūtātmāsarvabhūtātmānausarvabhūtātmānaḥ
Gen.sarvabhūtātmanaḥsarvabhūtātmanoḥsarvabhūtātmanām
Dat.sarvabhūtātmanesarvabhūtātmabhyāmsarvabhūtātmabhyaḥ
Instr.sarvabhūtātmanāsarvabhūtātmabhyāmsarvabhūtātmabhiḥ
Acc.sarvabhūtātmānamsarvabhūtātmānausarvabhūtātmanaḥ
Abl.sarvabhūtātmanaḥsarvabhūtātmabhyāmsarvabhūtātmabhyaḥ
Loc.sarvabhūtātmanisarvabhūtātmanoḥsarvabhūtātmasu
Voc.sarvabhūtātmansarvabhūtātmānausarvabhūtātmānaḥ



Monier-Williams Sanskrit-English Dictionary
---

   सर्वभूतात्मन् [ sarvabhūtātman ] [ sárva-bhūtātman ] m. the soul of all beings ( [ °ma-bhūta ] mfn. being the soul of all beings Lit. BhP.) Lit. Mn. i , 54

    the essence or nature of all creatures ( [ °ma-medhas ] mfn. " having a knowledge of the essence of all creatures " ) Lit. MW.

    N. of Śiva Lit. ib.

    [ sarvabhūtātman ] m. f. n. having the nature of all beings , containing all beings Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,