Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभ्यर्ण

अभ्यर्ण /abhyarṇa/
1. близкий
2. n. близость, соседство

Adj., m./n./f.

m.sg.du.pl.
Nom.abhyarṇaḥabhyarṇauabhyarṇāḥ
Gen.abhyarṇasyaabhyarṇayoḥabhyarṇānām
Dat.abhyarṇāyaabhyarṇābhyāmabhyarṇebhyaḥ
Instr.abhyarṇenaabhyarṇābhyāmabhyarṇaiḥ
Acc.abhyarṇamabhyarṇauabhyarṇān
Abl.abhyarṇātabhyarṇābhyāmabhyarṇebhyaḥ
Loc.abhyarṇeabhyarṇayoḥabhyarṇeṣu
Voc.abhyarṇaabhyarṇauabhyarṇāḥ


f.sg.du.pl.
Nom.abhyarṇāabhyarṇeabhyarṇāḥ
Gen.abhyarṇāyāḥabhyarṇayoḥabhyarṇānām
Dat.abhyarṇāyaiabhyarṇābhyāmabhyarṇābhyaḥ
Instr.abhyarṇayāabhyarṇābhyāmabhyarṇābhiḥ
Acc.abhyarṇāmabhyarṇeabhyarṇāḥ
Abl.abhyarṇāyāḥabhyarṇābhyāmabhyarṇābhyaḥ
Loc.abhyarṇāyāmabhyarṇayoḥabhyarṇāsu
Voc.abhyarṇeabhyarṇeabhyarṇāḥ


n.sg.du.pl.
Nom.abhyarṇamabhyarṇeabhyarṇāni
Gen.abhyarṇasyaabhyarṇayoḥabhyarṇānām
Dat.abhyarṇāyaabhyarṇābhyāmabhyarṇebhyaḥ
Instr.abhyarṇenaabhyarṇābhyāmabhyarṇaiḥ
Acc.abhyarṇamabhyarṇeabhyarṇāni
Abl.abhyarṇātabhyarṇābhyāmabhyarṇebhyaḥ
Loc.abhyarṇeabhyarṇayoḥabhyarṇeṣu
Voc.abhyarṇaabhyarṇeabhyarṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhyarṇamabhyarṇeabhyarṇāni
Gen.abhyarṇasyaabhyarṇayoḥabhyarṇānām
Dat.abhyarṇāyaabhyarṇābhyāmabhyarṇebhyaḥ
Instr.abhyarṇenaabhyarṇābhyāmabhyarṇaiḥ
Acc.abhyarṇamabhyarṇeabhyarṇāni
Abl.abhyarṇātabhyarṇābhyāmabhyarṇebhyaḥ
Loc.abhyarṇeabhyarṇayoḥabhyarṇeṣu
Voc.abhyarṇaabhyarṇeabhyarṇāni



Monier-Williams Sanskrit-English Dictionary

अभ्यर्ण [ abhyarṇa ] [ abhy-arṇa ] m. f. n. ( fr. √ [  ] , or according to Lit. Pāṇ. 7-2 , 25 fr. √ [ ard ] , in which case it should be written [ abhy-arṇṇa ] ) near , proximate Lit. Ragh. ii , 32 ,

[ abhyarṇa n. proximity Lit. Mālatīm.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,