Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परिषद्

परिषद् II /pariṣad/
1. окружающий
2. f.
1) народ (в драме)
2) совет (напр. царский)
3) собрание

Adj., m./n./f.

m.sg.du.pl.
Nom.pariṣatpariṣadaupariṣadaḥ
Gen.pariṣadaḥpariṣadoḥpariṣadām
Dat.pariṣadepariṣadbhyāmpariṣadbhyaḥ
Instr.pariṣadāpariṣadbhyāmpariṣadbhiḥ
Acc.pariṣadampariṣadaupariṣadaḥ
Abl.pariṣadaḥpariṣadbhyāmpariṣadbhyaḥ
Loc.pariṣadipariṣadoḥpariṣatsu
Voc.pariṣatpariṣadaupariṣadaḥ


f.sg.du.pl.
Nom.pariṣadāpariṣadepariṣadāḥ
Gen.pariṣadāyāḥpariṣadayoḥpariṣadānām
Dat.pariṣadāyaipariṣadābhyāmpariṣadābhyaḥ
Instr.pariṣadayāpariṣadābhyāmpariṣadābhiḥ
Acc.pariṣadāmpariṣadepariṣadāḥ
Abl.pariṣadāyāḥpariṣadābhyāmpariṣadābhyaḥ
Loc.pariṣadāyāmpariṣadayoḥpariṣadāsu
Voc.pariṣadepariṣadepariṣadāḥ


n.sg.du.pl.
Nom.pariṣatpariṣadīpariṣandi
Gen.pariṣadaḥpariṣadoḥpariṣadām
Dat.pariṣadepariṣadbhyāmpariṣadbhyaḥ
Instr.pariṣadāpariṣadbhyāmpariṣadbhiḥ
Acc.pariṣatpariṣadīpariṣandi
Abl.pariṣadaḥpariṣadbhyāmpariṣadbhyaḥ
Loc.pariṣadipariṣadoḥpariṣatsu
Voc.pariṣatpariṣadīpariṣandi




sg.du.pl.
Nom.pariṣatpariṣadaupariṣadaḥ
Gen.pariṣadaḥpariṣadoḥpariṣadām
Dat.pariṣadepariṣadbhyāmpariṣadbhyaḥ
Instr.pariṣadāpariṣadbhyāmpariṣadbhiḥ
Acc.pariṣadampariṣadaupariṣadaḥ
Abl.pariṣadaḥpariṣadbhyāmpariṣadbhyaḥ
Loc.pariṣadipariṣadoḥpariṣatsu
Voc.pariṣatpariṣadaupariṣadaḥ



Monier-Williams Sanskrit-English Dictionary
---

  परिषद् [ pariṣad ] [ pari-ṣád ] m. f. n. surrounding , besetting Lit. RV.

   [ pariṣad ] f. an assembly , meeting , group , circle , audience , council Lit. ŚBr. Lit. Kauś. Lit. Mn. ( [ °ṣat-tva ] n. Lit. xii , 114) Lit. MBh.

   f. N. of a village in the north g. [ palady-ādi ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,