Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अगोह्य

अगोह्य /agohya/ незаслоняемый (о солнце)

Adj., m./n./f.

m.sg.du.pl.
Nom.agohyaḥagohyauagohyāḥ
Gen.agohyasyaagohyayoḥagohyānām
Dat.agohyāyaagohyābhyāmagohyebhyaḥ
Instr.agohyenaagohyābhyāmagohyaiḥ
Acc.agohyamagohyauagohyān
Abl.agohyātagohyābhyāmagohyebhyaḥ
Loc.agohyeagohyayoḥagohyeṣu
Voc.agohyaagohyauagohyāḥ


f.sg.du.pl.
Nom.agohyāagohyeagohyāḥ
Gen.agohyāyāḥagohyayoḥagohyānām
Dat.agohyāyaiagohyābhyāmagohyābhyaḥ
Instr.agohyayāagohyābhyāmagohyābhiḥ
Acc.agohyāmagohyeagohyāḥ
Abl.agohyāyāḥagohyābhyāmagohyābhyaḥ
Loc.agohyāyāmagohyayoḥagohyāsu
Voc.agohyeagohyeagohyāḥ


n.sg.du.pl.
Nom.agohyamagohyeagohyāni
Gen.agohyasyaagohyayoḥagohyānām
Dat.agohyāyaagohyābhyāmagohyebhyaḥ
Instr.agohyenaagohyābhyāmagohyaiḥ
Acc.agohyamagohyeagohyāni
Abl.agohyātagohyābhyāmagohyebhyaḥ
Loc.agohyeagohyayoḥagohyeṣu
Voc.agohyaagohyeagohyāni





Monier-Williams Sanskrit-English Dictionary
अगोह्य [ agohya ] [ á-gohya ] (4) m. f. n. not to be concealed or covered , bright Lit. RV.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,