Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भोजनार्थिन्

भोजनार्थिन् /bhojanārthin/ (/bhojana + ar-thin/ ) нуждающийся в пище, голодный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhojanārthībhojanārthinaubhojanārthinaḥ
Gen.bhojanārthinaḥbhojanārthinoḥbhojanārthinām
Dat.bhojanārthinebhojanārthibhyāmbhojanārthibhyaḥ
Instr.bhojanārthinābhojanārthibhyāmbhojanārthibhiḥ
Acc.bhojanārthinambhojanārthinaubhojanārthinaḥ
Abl.bhojanārthinaḥbhojanārthibhyāmbhojanārthibhyaḥ
Loc.bhojanārthinibhojanārthinoḥbhojanārthiṣu
Voc.bhojanārthinbhojanārthinaubhojanārthinaḥ


f.sg.du.pl.
Nom.bhojanārthinībhojanārthinyaubhojanārthinyaḥ
Gen.bhojanārthinyāḥbhojanārthinyoḥbhojanārthinīnām
Dat.bhojanārthinyaibhojanārthinībhyāmbhojanārthinībhyaḥ
Instr.bhojanārthinyābhojanārthinībhyāmbhojanārthinībhiḥ
Acc.bhojanārthinīmbhojanārthinyaubhojanārthinīḥ
Abl.bhojanārthinyāḥbhojanārthinībhyāmbhojanārthinībhyaḥ
Loc.bhojanārthinyāmbhojanārthinyoḥbhojanārthinīṣu
Voc.bhojanārthinibhojanārthinyaubhojanārthinyaḥ


n.sg.du.pl.
Nom.bhojanārthibhojanārthinībhojanārthīni
Gen.bhojanārthinaḥbhojanārthinoḥbhojanārthinām
Dat.bhojanārthinebhojanārthibhyāmbhojanārthibhyaḥ
Instr.bhojanārthinābhojanārthibhyāmbhojanārthibhiḥ
Acc.bhojanārthibhojanārthinībhojanārthīni
Abl.bhojanārthinaḥbhojanārthibhyāmbhojanārthibhyaḥ
Loc.bhojanārthinibhojanārthinoḥbhojanārthiṣu
Voc.bhojanārthin, bhojanārthibhojanārthinībhojanārthīni





Monier-Williams Sanskrit-English Dictionary

---

  भोजनार्थिन् [ bhojanārthin ] [ bhojanārthin ] m. f. n. desirous of food , hungry Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,