Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उषर्बुध्

उषर्बुध् /uṣar-budh/ встающий с зарёю

Adj., m./n./f.

m.sg.du.pl.
Nom.uṣarbutuṣarbudhauuṣarbudhaḥ
Gen.uṣarbudhaḥuṣarbudhoḥuṣarbudhām
Dat.uṣarbudheuṣarbudbhyāmuṣarbudbhyaḥ
Instr.uṣarbudhāuṣarbudbhyāmuṣarbudbhiḥ
Acc.uṣarbudhamuṣarbudhauuṣarbudhaḥ
Abl.uṣarbudhaḥuṣarbudbhyāmuṣarbudbhyaḥ
Loc.uṣarbudhiuṣarbudhoḥuṣarbutsu
Voc.uṣarbutuṣarbudhauuṣarbudhaḥ


f.sg.du.pl.
Nom.uṣarbudhāuṣarbudheuṣarbudhāḥ
Gen.uṣarbudhāyāḥuṣarbudhayoḥuṣarbudhānām
Dat.uṣarbudhāyaiuṣarbudhābhyāmuṣarbudhābhyaḥ
Instr.uṣarbudhayāuṣarbudhābhyāmuṣarbudhābhiḥ
Acc.uṣarbudhāmuṣarbudheuṣarbudhāḥ
Abl.uṣarbudhāyāḥuṣarbudhābhyāmuṣarbudhābhyaḥ
Loc.uṣarbudhāyāmuṣarbudhayoḥuṣarbudhāsu
Voc.uṣarbudheuṣarbudheuṣarbudhāḥ


n.sg.du.pl.
Nom.uṣarbutuṣarbudhīuṣarbundhi
Gen.uṣarbudhaḥuṣarbudhoḥuṣarbudhām
Dat.uṣarbudheuṣarbudbhyāmuṣarbudbhyaḥ
Instr.uṣarbudhāuṣarbudbhyāmuṣarbudbhiḥ
Acc.uṣarbutuṣarbudhīuṣarbundhi
Abl.uṣarbudhaḥuṣarbudbhyāmuṣarbudbhyaḥ
Loc.uṣarbudhiuṣarbudhoḥuṣarbutsu
Voc.uṣarbutuṣarbudhīuṣarbundhi





Monier-Williams Sanskrit-English Dictionary

  उषर्बुध् [ uṣarbudh ] [ uṣar-búdh ] (nom. [ -bhut ] ) m. f. n. awaking with the morning light , early awaked (a N. esp. applied to Agni as kindled in the early morning) Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,