Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवभास

अवभास /avabhāsa/ m.
1) блеск, сияние
2) появление, явление (напр. божества)

существительное, м.р.

sg.du.pl.
Nom.avabhāsaḥavabhāsauavabhāsāḥ
Gen.avabhāsasyaavabhāsayoḥavabhāsānām
Dat.avabhāsāyaavabhāsābhyāmavabhāsebhyaḥ
Instr.avabhāsenaavabhāsābhyāmavabhāsaiḥ
Acc.avabhāsamavabhāsauavabhāsān
Abl.avabhāsātavabhāsābhyāmavabhāsebhyaḥ
Loc.avabhāseavabhāsayoḥavabhāseṣu
Voc.avabhāsaavabhāsauavabhāsāḥ



Monier-Williams Sanskrit-English Dictionary

 अवभास [ avabhāsa ] [ ava-bhāsa ] m. splendour , lustre , light

  appearance (especially ifc. with words expressing a colour) Lit. Jain. Lit. Suśr.

  (in Vedānta phil.) manifestation

  reach , compass , see , [ śravaṇāvabh ] .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,